________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४७]
CSC-CA
दीप अनुक्रम
तिप्रतनुक्रोधमानमायालोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमार्दवसंपन्ना न कपटमार्दवो-10 पता: 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुमा आलीना नोवणचेष्टाकारिण इत्यर्थः, भद्रका:-सकल तत्क्षेत्रोचितकल्या-है।
भागिनः विनीता-वृहत्पुरुषविनयकरणशीला: अल्पेन्टा-मणिकनकादिविषयप्रतिवन्धरहिता अत एवासन्निधिसञ्चया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तधा, "विडिमंतरपरिवसणा' बिडिमान्तरेषु-शाखान्तरेषु प्रासादाद्याकृतिपु परिवसनं-आकालमावासो येषांक ते विडिमान्तरपरिवसना: 'जहिच्छियकामकामिणो' यथेप्सितान् मनोवाञ्छितान कामान-शब्दादीन कामयन्त इत्येवंशीला यथेप्सितकामकामिनः, ते उत्तरकुरुवातव्या मिति पूर्ववन् मनुजाः प्रज्ञता हे श्रमण! हे आयुष्मन! | 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! उत्तरकुरुवास्तव्यानां मनुष्याणां 'केवाइकालस्सति सप्तम्य) पप्ती कियति काले गते भूय आहारार्थः समुत्पद्यते-आहारलक्षणं प्रयोजनमुपतिष्टते?, भगवानाह-गौतम! 'अष्टमभक्तस्य अत्रापि सप्तम्यर्थे षष्टी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्पयते ।। 'ते णं भंते !' इत्यादि. ते उत्तरकुरुवातम्या भनुन्त ! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह-गौतम! पृथिवीपुष्प
फलाहारा:-पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते हा इत्यादि, तस्या मदन्त ! पृथिव्याः कीटश आखादः प्रज्ञतः , भगवानाह-गौतम! 'से जहा नामए' इत्यादि, तन्-लोके प्रसिद्ध
यथा नाम 'ए' इति वाक्यालङ्कारे ऽखण्डमिति या, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र, गुद्ध इति वा शर्करा इति वा, इयं शर्करा काशादिप्रमवा द्रष्टव्या, मत्स्य ण्डिका इति या, मत्स्यण्डी-खण्डशर्करा, पप्पटमोदक इति वा विसकन्द इति वा पुप्पोत्तरेति वा पनोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पप्प
[१८५]]
CAL
~ 558~