________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१४७]
ॐX
%
श्रीजीवा- लेखा: 'चउरंसपसस्थसमनिडाला' चतुरस्र-चतुष्कोण प्रशस्त-प्रशस्तलक्षणोपेतं सम-अधिस्त या दक्षिणोत्तरतया च तुल्याप्रमाणे प्रतिपत्तौ जीवाभिललाटं यासां ताश्चतुरस्रप्रशस्तसमललाटा: 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कात्तिकी पौर्णमासी तस्यां रज- देवकुर्वमलयगि-15निकर इन विमल प्रतिपूर्ण सोमं च बदनं यासा ता: कौमुदीरजनिकरविमलप्रतिपूर्णसोमबदनाः, सोमशब्दस्य परनिपातः प्राकृतवान, IBाधिकार यावृत्तिः छत्तुन्नयउत्तमंगाओं छत्रयन्मध्ये उन्ननमुत्तमाएं यासां ताश्छत्रोन्नतोत्तमाना: 'कुडिलसुसिणिद्धदीहसिरयाओ' कुटिलाः सु-14 उद्देशः२ स्निग्धा दीर्घाः शिरोजा यासां ताः कुटिलमुस्निग्धदीर्घशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्य
सू०१४७ 11२७६॥
कूर्मरथवरमकरशुकस्थालाङ्कशाप्टापदसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिन्युधिवरभवनगिरिवरादर्शललितगजवृषभसिंहचामररूपा-16 णि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिक शास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशहक्षणधराः 'हससरिसगतीओ' हंस स्व सहशी गतिर्यासो वा हंससदशगतयः, कोकिलाया इव या मधुरा गीस्तया सु-IA स्वरा: कोकिलामधुरगी:सुस्वराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्य-तत्प्रत्यासन्नवर्सिनो लोकस्यानुमता:-संमता न मनागपि देण्या: इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्रेऽपि तेषामसम्भवात् , खभावत एव शृंगार:-शृङ्गाररुपश्चारु:-प्रधानो वेषो यासां ताः स्वभावकारचारुवेषाः, तथा 'संगयगयहसियभणियचेद्वियविलाससंलावणिउणजुत्तोवयार-IN कुसला' सङ्गतं-सुनिष्टं यद् गत-गमनं हंसीगमनवत् हसितं-हसनं कपोलविकासि प्रेमसंदर्शि च भणितं-भणनं गम्भीर-मन्मथोदीपि च चेष्ठितं-चेष्टनं सकाममङ्गप्रत्यङ्गोपदर्शनादि विलासो-नेत्रविकारः संलाप:-पल्या सहासकामखहदयालार्पणक्षम परस्परसं-|
19॥२७६ ॥ भाषणं निपुणः-परमनैपुण्योपेतो युक्तश्च यः शेष उपचारस्तत्र कुशलाः संगतगतहसितभणितचेष्टितविलाससलापनिपुणयुक्तोपचार
दीप अनुक्रम
[१८५]]
4-64%
%
*%
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~555~