________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [१], -------------------------- उद्देशक: -1, -------------------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१७]
SACROS*
%
दीप
'से किं तमित्यादि, अथ के ते बादराकायिका: ?, सूरिराह-बाराकायिका अनेकविधाः प्राप्ताः, तद्यथा-ओसा हिमे महिया जाव तत्थ नियमा असंखेजा" इति, यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः-करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए । | अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, वे समासतो दुविहा पण्णत्ता, संजहा-पञ्चत्तगा य अपज्जतगा थ, तत्थ णं जे ते अपजत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सगसो विहाणाई संखिजाई। जोणिप्पमुह्सयसहस्साई पजत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा” इति, अस्य व्याख्या-अवश्याय:ब्रहः, हिमं-स्त्यानोदकं, महिका-गर्भमासेषु सूक्ष्मवर्ष, करको-पनोपलः, हरतनुः यो भुवमुद्भिय गोधूमाकरतृणामादिषु बद्धो विन्दुरुपजायते, शुद्धोदकम्-अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच्च स्पर्शरसादिभेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदक-नदीतडागावटबापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदकं-स्वभावत एवं कचिनिझरादावुष्णपरिणाम, क्षीरोदकम्-ईषलवणपरिणाम | यथा लाटवेशादी के चिवटेषु, खट्टोदकम्-ईषदम्लपरिणामम् , आम्लोदकम्-अतीव स्वभावत एवाम्लपरिणाम कातिकवत् , लव-17 णोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदक क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिपु, येऽपि | चान्ये तथाप्रकारा रसस्पर्शादिभेदाद् घृतोदकादयो बादराकाथिकास्ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत् नवरं सख्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि । तेसि णं भंते ! जीवाणं कइ सरीरगा' १ इत्यादिद्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि तिचुकसंस्थानसंस्थितानि वक्तव्यानि,
अनुक्रम
[१८]
C
SRAE%
A
~52~