________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४२]
दीप अनुक्रम [१८०]
नानिष्कामतो दक्षिणद्वारादिका दक्षिगनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभूतिका उत्तरान्ता ततो द्वितीय है। वार निकामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या तथैव मुधर्माया: सभाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अनिका कृलोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदे-17 शभागे प्राग्वदर्चनिको विद्याक्ति, नतो दक्षिणद्वारेण समागल्य सस्वार्च निकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनबदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत्तोरणार्थनिकों करोति, कला पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकमाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्चनिको क्रमेण | करोति, तदनन्तरमत्रापि सिद्धायतनबदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्थनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृत्योदकधारयाऽभ्युध चन्दनेन चर्चयित्वा बरगन्धमाल्यैरर्च यिखा पुष्पाद्यारोपणं धूपदानं च करोति. तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणार्च निकां करोति, तदनन्तरम-10 वापि सिद्धायवनबदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या, नतः पूर्वनन्दापु-करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यान्तोरणेषु पूर्ववर्चनिको कृलाऽऽभियोगिकान देवान् शब्दयति, शब्दयित्वा एवमवादीन-'खिप्पामेवे त्यादि सुगम यावन् 'एयमाणत्तियं पञ्चप्पिणति' नवरं शृङ्गाटकत्रिकोण स्थान त्रिक-यत्र रथ्यानयं मिलति चतुष्क-चतुष्पथयुक्तं चत्वरं-बहुरध्यापातस्थानं चतुर्मु-यस्माचतसृप्वपि दिक्षु पन्थानो निस्सरन्ति महापथो-राजपथः शेषः सामान्यः पन्थाः प्राकार:-प्रतीत; अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टह
विजयदेव-कृता जिन-पूजा-अधिकार
~ 518~