________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
श्रीजीवाजीवाभि मलयगि-1
सूत्रांक [१४२]
३ प्रतिपत्ती विजयदे
वकृता जिनपूजा उद्देशः२ सू०१४२
रीयावृत्तिः
॥२४८ ॥
दीप अनुक्रम [१८०]
तए णं से विजए देवे महया २ इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अम्भुढेव सीहासणाओ अब्भुटेता अभिसेयसभातो पुरस्थिमेणं दारेण पडिनिक्वमति २त्ता जेणामेव अलंकारियसभा तेणेव उवागच्छति २ ता आलंकारियसभं अणुप्पयाहिणीकरमाणे २ परथिमेणं दारेणं अणुपविसति पुरथिमेणं दारेणं अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरस्थाभिमुहे मषिणसपणे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोवधषणगा देवा आभिओगिए देवे सहावेंति २एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते आलंकारियं भंडं जाव उवट्ठति ॥ तए से विजए देवे तपढमयाए पम्हलमालाए दिव्याए सुरभीए गंधकासाईए गाताई लहेति गाताई लहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपति सरसेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽणतरं च णं नासाणीसासवायवज्झं चक्खुहरं वण्णफरिसजु हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पभं अहतं दिवं देवदसजुयलं णियंसेइ णियंसत्ता हारं पिणिद्वेइ हारं पिणिवेत्ता एवं एकावलिं पिर्णिधति एकावलि पिणिधेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगाई तुडियाई अंगयाई केयूराई दसमुदिताणतक कडिसुतकं तेअस्थिसुत्तगं मुरविं कंठमुरवि पालंयसि
minimirmire
॥२४८॥
Escam
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार
~ 499~