________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१४०
दीप अनुक्रम [१७८]
सने महदेकं पुस्तकरत्नं संनिक्षिप्रं तिष्ठति, तस्य च पुस्तकरजस्यायमेतद्रपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः–'रिष्ठमय्यौ' रिपरत्नासिके कम्पिके पुष्टके इति भावः, रजतमयो(तपनीयमयो)दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो प्रन्थिर्दवरकस्याची येन पत्राणि न निर्गच्छन्ति अङ्कमयानि' अङ्करन्नमयानि पत्राणि नानामणि (वैडूर्य)मयं लिप्पासनं-मपीभाजनमित्यर्थः, तपनीयमयी गृहला मषीभाजनसत्का रिष्ठरत्नमयमुपरितनं तस्य छादनं 'रिष्ठमयी' रिपुरनमयी मषी वनमयी लेखिनी रिठमयान्यक्षराणि धाम्भिक लेख्यं, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं बलिपीठं प्रज्ञान द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन 'अच्छे सण्हे' इत्यादि विशेषणजातं प्राग्वत् ।। 'तस्स णमित्यादि, तस्य बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृद-14 प्रमाणा, इदस्वेव च तस्वा अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ॥ तदेवं वत्र याहग्भूता च राजधानी विजयस्य देवस्य तद्देतद् उपवर्णितं, सम्पति विजयो देवस्तत्रोत्पन्नस्तदा यदकरोद् यथा च तस्याभिषेकोऽभवत्तदुपदर्शयति
तेणं कालेणं तेणं समएणं विजए देवे विजयाए रायहाणीए उचवातसभाए देवसयणिजंसि देवदसंतरिते अंगुलस्स असंखेजतिभागमेत्तीए बोंदीए विजयदेवत्ताए उपवणे ॥ तए णं से विजये देवे अहुणोववपणमेत्तए चेव समाणे पंचविहाए पजत्तीए पजत्तीभावं गच्छति, तंजहा -आहारपजत्तीए सरीरपजसीए इंदियपज्जत्तीए आणापाणुपत्तीए भासामणपजत्तीए ॥तए णं तस्स विजयस्स देवस्स पंचविहाए पजत्तीए पजत्तीभावं गयस्स इमे एयारूवे अज्झस्थिए चिंतिए पत्थिते मणोगए संकप्पे समुप्पजिस्था-किं मे पुव्वं सेयं किं मे पच्छा सेयं किं मे पुब्धि कर
सिद्धायतन अधिकारः, शाश्वत-जिनप्रतिमा अधिकारः, विजयदेव-अधिकारः
~ 476~