________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१३९]]
श्रीजीवा- कारा दण्डा येषां तानि तथा, सूत्रे स्त्रीवं प्राकृतवान्, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा:-लक्ष्णा रजवस-रजतम्या वाला प्रतिपत्तौ जीवाभियेषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ' इति प्रतीतं चामराणि गृहीत्वा सलील मनुष्या० मलयगि-18वीजयन्त्यतिप्ठन्ति ॥ तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे वेडे यक्षप्रतिमे दे भूतप्रतिमे द्वे || सिद्धायतरीयावृत्तिःकुण्डधारप्रतिमे संनिक्षिमे तिष्ठतः, ताश्च 'सम्बरयणामईओ अच्छाओं' इत्यादि प्रावत् ।। 'तत्थ णमित्यादि, तस्मिन्' देवच्छन्दके नवर्णन
Mजिनप्रतिमानां पुरतोऽएशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतभादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्ट- उद्देशः२ ॥२३४॥ शतं सुप्रतिष्ठानामष्टशतं मनोगुलिकाना-पीठिका विशेषरूपाणामष्टशतं वातकर काणामदशतं चित्राणां रत्नकरण्डकाणामष्टशतं हवक-18
| सू०१३९ ण्ठानामष्टशतं गजफण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतं किंपुरुपकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्व
कण्ठानामष्टशतं वृपभकण्ठानामष्टशतं पुष्पचोरीणामष्टशतं माल्यचजेरीगामष्टशतं चूर्गचङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वनचङ्गेहरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं लोन स्तचझरीणां लोमहस्तका-मयूरपिच्छपुश्चनिकाः अष्टशतं पुष्पपटल कानामष्टशतं माल्यभोपटलकानां मुत्कलानि पुष्पाणि प्रथितानि माल्यानि अष्टशतं चूर्णपटलकानाम् , एवं गन्धवस्त्राभरणसिद्धार्थलोमहस्त कपटल कानामपि
प्रत्येक प्रत्येकमष्टशतं वक्तव्यम् , अष्टशतं सिंहासनानाभष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्कानामष्टशतं कोष्ठसमुद्रकानामष्टशतं चोयकसमुद्रकानामष्टशतं वगरसमुद्कानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्रकानामष्टशतं हिलकसमुद्कानामष्टशतं मनःशिलासमुद्रकानामष्टशतं अंजनसमुद्रकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं N ||२३४॥ ध्वजानाम् , अत्र सङ्ग्रहणिगाथे-बंदणकलसा भिंगारगा य आयंसगा य थाला य।पाईओ सुपइट्ठा मणगुलिया बायकरगा य ॥१॥
दीप अनुक्रम [१७७]
*
SEX
D
ataayurm
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् सिद्धायतन अधिकारः, शाश्वत-जिनप्रतिमा अधिकारः
~ 471~