________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्विप्-समुद्र)], -------------------- मूलं [१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१३७]
प्रतिपनी मनुष्या० समावर्णन उद्देशः२ सू०१३७
दीप अनुक्रम [१७५]
श्रीजीवा
दातासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एककप्रतिमाभावेन चतसो जिनप्रतिमा जिनोत्सेधः-स्कर्पतः पञ्च धनु:- जीवाभि०
शतानि जघन्यतः सप्त हस्ता:, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्य- मलयगि
४ स्तिष्ठन्ति, तद्यथा-पमा बर्द्धमाना चन्द्रानना वारिपेणा ।। 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरत: प्रत्येक प्रत्येक मणिपीठिका: रीयावृत्तिः
प्रज्ञताः, ताश्च मणिपीठिका द्वे द्वे योजने आयाम विष्कम्भाभ्यां योजनमेकं वाहत्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ।
तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षाः प्रशताः । ते चैत्यवृक्षा अष्टौ योजनान्यूद्धमुरुत्वेन अयोजनमुत्सेधेन उण्डत्वेन ॥ २२८॥ योजने उजैस्त्वेन स्कन्धः स एवाई योजनं विष्कम्भेन यावद्वहुमध्यदेशभागे कई विनिर्गता शाखा सा बिडिमा सा पड़ योजनान्यूद्ध
मुञ्चैस्त्वेन, साऽपि चाई योजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञमः । तेषां च चैत्यपृक्षाणामयमेतद्पो वर्णावासः ग्रामः, तद्यथा-'वइरामया मूला रययसुपइडिया विडिमा' वाणि--वरत्नमयानि मूलानि येषां ते पत्रमूलाः, तथा रजता
रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे अर्द्ध विनिर्गता शाखा येपां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्मधारयससमासः, 'रिहमयकंदवेरुलियरुचिरखंधी' रिखमयो-रिष्ठरत्रमयः कन्दो येषां ते रिठरत्नमयकन्दाः, तथा वैडूर्यो-वैडूर्यरत्रमयो रुचिर:
स्कन्धो येषां ते तथा, तत: पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगविसालसाला मुजातं-मूलद्रव्यशुद्धं वरं--प्रधानं| | बज्जातरूपं तदात्मका प्रथमका-मूलभूता विशाला शाला-शाखा येषां ते सुजातवर जातरूपप्रथमकविशालशाला: 'नानामणिरयणविवि-118 हसाप्पसाहवेरुलियपत्ततवणिज्जपत्तवेंटा' नानामणिरजानां नानामणिरजामिका विविधाः शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणि- वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पदद्वयपदद्वयमीलनेन कर्म
॥२२
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 459~