________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशकः [(द्विप्-समुद्र)], --------- मूलं [१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
RECORK
*
प्रत
सूत्रांक
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
[१३७]
-
॥२२६॥
-
दीप अनुक्रम [१७५]
उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवपणाप्पमया फलगा पं० जाव तेसु णं बहरामएसु
प्रतिपत्ती नागदंतएम बहवे रयतामया सिकना पणत्ता, तेसु णं रयतामएसु सिकासु षहवे वेरुलि- मनुष्या यामईओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदरूकतुरुक्क जाव
सभावर्णन घाणमणणिज्युहकरेणं गंधेणं सव्वतो समंता आपूरेमाणीओ चिट्ठति। सभाए णं सुधम्माए अंतो
उद्देशा२ बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सब्य
सू०१३७ तवणिजमए अच्छे जाव पडिरुचे॥ (सू०१३७) 'तस्स ण'मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपूर्वस्याम् ईशानकोण इत्यर्थः, 'अन' एतस्मिन् भागे विजयस्य देवस्य योग्या है। सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्ध त्रयोदशयोजनान्यायामेन षट् सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊर्द्ध मुच्चैस्वेन 'अणेगे'त्यादि अनेफेपु स्तम्भशतेषु सन्निविष्ठा अनेकस्तंभशतसन्निविष्ठा 'अब्भुग्गयसुकयवरवेझ्या तोरणवररइयसालभंजिया सुसिलिट्ठविसिहलहसंठियपसत्यवेरुलियविमलखंभा अभ्युद्गता-अतिरमणीयतया द्राणां प्रत्यभिमुखमुन्-प्राबल्येन सिता मुफतेव |सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वनवेदिका-द्वारमुण्डकोपरि यसरममयी वेदिका तोरणं चाभ्युद्तमुकृतं यत्र सा तथा, तथा वराभिः-प्रधानाभिः रचिताभि:-विरचिताभिः रत्तिदाभिर्वा सालभन्जिकाभिः सुशिष्टा--संबद्धा विशिष्ट-प्रधान लष्ट-मनोज्ञं संस्थित-संस्थानं येषां ते विशिष्टलष्टसंस्थिता: प्रशस्सा:-प्रशंसास्पदीभूता बैडूर्यस्तम्भाः -वैडूर्यरत्नमयाः ॥२२६॥ स्तम्भा अस्यां सा पररचितशालभतिकामुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैदूर्यस्तम्भा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिकन-1
Jace
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~455~