________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्विप्-समुद्र)], --------------------- मूलं [१३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
%
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
४३ प्रतिपत्ती
मनुष्या० वनषण्डाधि०
सूत्रांक
%
[१३६]
| उद्देशः२
॥१२॥
%-95%
सू०१३६
आसयंति सयंति चिट्ठति णिसीदति तुयति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिकताणं सुभाणं कम्मार्ण कडाणं कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरंति ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता. ते णं पासायवडिंसगा बावडिं जोयणाई अद्धजोयणं च उहूं उच्चसेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अन्भुग्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पणत्ता उल्लोया पउमभत्तिचित्ता भाणियव्वा, तेसि णं पासायवडेंसगाणं बहमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णत्ता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उपि वहये अट्ठमंगलगा झया छत्तातिछत्ता ॥ तत्थ णं चत्तारि देवा महिहीया जाव पलिओवमद्वितीया परिवसंति, तंजहा-असोए सत्तवपणे चंपए चूते ॥ तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडेंसयाणं साणं सार्ण सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं जाब विहरति । विजयाए णं रायहाणीए अंतो बहुसमरमणिजे भूमिभागे पपणत्ते जाव पंचवण्णेहिं मणीहिं उवसोभिए तणसद्दविहणे जाव देवा य देवीओ य आसयंति जाव विहरति । तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगे महं ओवरियालेणे पण्णत्ते वारस जोयणसयाई आयामक्खिंभेणं तिन्नि जोयणसहस्साई
दीप अनुक्रम [१७४]
%
%A5%
%
का॥२२०॥
*
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~443~