________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
4
पर
प्रत
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
सूत्रांक [१३५]
॥२१८॥
दीप अनुक्रम [१७३]
क्वंभेणं सेसं तं चेव जाव समुग्गया णवरं बहुवयणं भाणितव्वं । विजयाए णं रायवाणीए ए- प्रतिपत्तौ गमेगे दारे अट्ठसयं चकज्झयाणं जाव अट्ठसत सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव
मनुष्या० स पुव्यावरण विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीति मक्खायं ॥ बि
विजयाजयाए णं रायहाणीए एगमेगे दारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पपणसा, तेसिणं राजधानी भोमाण (भूमिभागा) जल्लोया (घ) पउमलया० भत्तिचित्ता ॥ तेसि णं भोमार्ण बहुमज्झदेस- उद्देशः२ भाए जे ते नवमनवमा भोमा तेसि भोमाणं वहुमज्झदेसभाए पत्तेयं २ सीहासणा पण्णत्ता, सू०१३५ सीहासणवण्णओ जाच दामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णता । तेसि णं दाराणं उत्तिम (उबरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव छत्ताइछत्ता, एवामेव पुब्वावरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया
॥ (सू०१३५) 'कहि णं भंते ! विजयस्से यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग् असोयान द्वीपसमुद्रान् 'व्यतित्रज्य' अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभि
१ वृत्तिकारा अतिविशन्ति 'तोरणे' याविगाथात्रयं सूत्रादर्शगतं पर न काप्यादर्शन दृश्यत इद, अनेकेषु च स्थान पतिकारप्राप्तानागादानाभिदानी-17 न्तनप्राप्यावानी च परस्पर भिनतमत्वात, सूत्रपस्योवंचिश्यं न च वाश उपलभ्यते आदर्श इति निरुपाया वयं सत्रयोरेकनीफरणे.
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 439~