________________
आगम
(१४)
प्रत
सूत्रांक
[१३३]
दीप
अनुक्रम
[१७१]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
-
प्रतिपत्ति: [३],
उद्देशक: [(द्विप्-समुद्र)].
मूलं [ १३३]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ २१६ ॥
दारस्स उपिं बहवे कण्ट्चामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उपि वहवे छत्तातिच्छता तहेव || (सू० १३३ )
'विजयस्स णमित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकार:-उत्तरङ्गादिरूपः षोडशविधै नैरुपशोभितः, तद्यथा - रत्रैः सामान्यतः कर्केतनादिभिः १ वचैः २ वैर्वैः ३ लोहिताक्षैः ४ मसारगः ५ हंसगर्भः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अड्डे: १० जनैः ११ रजतैः १२ जातरूपैः १३ अखनपुलकैः १४ स्फटिकैः १५ रिष्ठैः १६ ॥ 'विजयस्त ण' मित्यादि, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति- 'सब्बरवणामया' इत्यादि प्राग्वत् ॥
सेकेणणं भंते! एवं बुवति ? - विजए णं दारे २, गोयमा बिजए णं दारे विजए णाम देवे महिडीए महज्जुतीए जाव महाणुभावे पलिओयमद्वितीए परिवसति, से णं तत्थ च सामाणियसाहस्सीणं चण्हं अग्गमहिसीणं सपरिवाराणं तियहं परिमाणं सत्तण्हं अणियाणं सत्त अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए बत्थच्वगाणं देवाणं देवीण य आहेवचं जाव दिव्वाई भोग भोगाई भुंजमाणे विहरह, से तेणद्वेणं गोयमा ! एवं बुधति - विजये दारे विजये दारे, [अनुत्तरं च णं गोयमा ! विजयस्स णं द्वारस्स सासए णामधे पण्णत्ते जण्ण कयाइ णत्थि ण कयाइ ण भविस्सति जाब अवट्टिए णिचे विजए दारे] || (सू० १३४ )
६ प्रतिपत्तौ
मनुष्या० विजयद्वारवर्णनं
उद्देशः १
सू० १३४
~ 435~
।। २१६ ॥
अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '१' अत्र १ इति निरर्थकम् विजयदेवस्य अधिकार: आरब्धः