________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
4-NAGACK
सूत्रांक
[१३०]
दीप अनुक्रम [१६८]
तेषां प्रासादावतंसकानामन्तबहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं (मणिपीठिकाः प्रज्ञप्ताः, ताल मणिपीठिका योजनमायामविष्कम्भेन अष्ट योजनानि बाहल्येन सर्वरत्नमय्यो यावत्प्रतिरूपाः तासां मणिपीठिकानामुपरि) सिंहासनं प्रज्ञाप्त, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासों' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका' सुवर्णमयाः पादाः तपनीयमयानि चकलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशाः] प्रयुक्ता, ना-18| नामणिमयानि 'पादशीर्षकाणि पादानामुपरितना अवयवविशेषा जाम्बूनदमयानि गात्राणि ईपदच्छाः 'वज्रमया' बनरनापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वे' न्यूतं वानमित्यर्थः, आह च चूर्णिकृत्-वेये वाणवतेण"मित्यादि, तानि च सिंहासनानि ईहामृगधभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुलरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहम|णिरयणपादपीढा' इति, सारसार:-प्रधानप्रधानविविधैर्मणिरत्रैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वाच्च उपचितशब्द
स्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपञ्चत्थुवाभिरामा इति, आस्तरक-आच्छादनं मृदु येषां मसूर-| ४ काणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपात: प्राकृतखात्, नवा खग येषां ते नवत्वच: कुशान्ता-दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्च नवत्व शान्ताः प्रत्यमत्वग्दर्भपर्यन्तरूपाणि लतिकोमलानि लित्तानि-नम्र(मन)शीलानि च केसराणि, कचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वकुशान्तचिल्ल(लित्त)केसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकर्नवत्वकशान्तलिच(स)केसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि | अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतलात्, 'आईणगायबूरनवणीयतुलफासा' इति आजिनक
~422~