________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्विप्-समुद्र)], -------------------- मूलं [१२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१२५]
8-2-5
दीप अनुक्रम [१६३]
श्रीजीवा- रनमव्यः, 'अच्छा साहा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-'से||३प्रतिपत्तो जीवाभि
केणडेणं भंते!' इत्यादि, सेशब्दोऽथशब्दार्थः, अथ 'केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पावरवेदिका पद्मवरवेदिकेति?, केणडे ।
मनुष्या० मलयगि- हाकिमुक्तं भवति-पद्मवरवेदिकत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्तमिति १, एवमुक्ते भगवानाह-गौतम! पनवरवेदिकायां तत्र पद्मवरवे. रीयावृत्तिः तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे 'वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकाबाहासु' पेदिकापार्थेषु 'वेड्यापुडतरेसु ॥१८॥
| इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः तथा 'स्तम्भवाहासु' उद्देश:१ स्तम्भपाश्चेषु 'खंभसीसेसु' इति स्तम्भशीपेंषु 'खंभपुडंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि तेषु 'सूचीषु' फलकसम्ब- सू०१२६ न्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थः, 'सूइमुहेसु' इति यत्र प्रदेशे सूची फलक भित्त्वा मध्ये प्रविशति | | तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेपु-सूचीभिः संबन्धिता ये फलकप्रदेशातेऽप्युपचारात्सूचीफलकानि तेषु सूचीना-18
मध उपरि घ वर्तमानेषु, तथा 'सुईपुडतरेसु' इति द्वे सूच्यौ सूचीपुटं तेपामन्तरेषु, पक्षाः पक्षवाहा-वेदिकैकदेशातेषु बहूनि 'उत्सकलकानि' गर्दभकानि बहूनि 'पमानि' सूर्यविकासीनि बहूनि 'कुमुदानि' चन्द्रविकासीनि, एवं नलिनसुभगसौगन्धिकपुण्डरीकमहा-11
पुण्डरीकशतपत्रसहस्रपत्राण्यापि वाच्यानि, एतेषां च विशेषः प्रागेयोपदर्शितः, एतानि कथम्भूतानि ? इत्याह-'सर्वरत्नमयानि सर्वासना रत्नमयानि, 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् 'महयावासिकछत्तसमाणा' इति 'महान्ति' महाप्रमाणानि वापिकाणि-वर्षाकाले यानि पानीयरक्षणार्थ कृतानि तानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि च प्रज्ञप्तानि हे श्रमण : ४ हे आयुष्मन् !, 'से एएणोणमित्यादि, तदेतेनार्थेन गौतम! एवमुच्यते पनवरवेदिका पद्मवरवेदिकेवि तेषु तेषु यथोक्तरूपेषु ॥१८२॥
Jatic
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्, मूल-संपादने शिर्षक-स्थाने यत् सू० १२६ मुद्रितं तत् मुद्रण-दोषः, अत्र सू०१२५ एव वर्तते
~367~