________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : 1............................-- उद्देशक: -1, ...........................- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१३]
दीप
सव्यसाचिन्यात्परिणामो य आमनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥ १॥" सा च षोढा, तद्यथा-कृष्णलेश्या नील-1
लेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुटलेश्या च, आसां च स्वरूपं जम्बूफलखादकषट्पुरुषदृष्टान्तेनैवावसातव्यम्-"पंथाओ| 18 परिभट्ठा छप्पुरिसा अढविमझयारंमि । जंबूतरुस्त हेट्ठा परोप्परं ते विचिंतेति ॥ १॥ निम्मूलसंधसाला गोच्छे पके य पड़ियसहै| डियाई । जह एएसि भावा तह लेसाओवि नायब्वा ॥२॥" अमीषां च सूक्ष्मतथिवीकायिकानामतिसंक्लिष्टपरिणामयादेवेभ्यः सू
मेष्वनुत्पादाचाद्या एवं तिनः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति ।। गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह-'तेसिण'मित्यादि, इन्द्रियं नाम 'इदु परमैश्वर्य उदितः' इति नम्, इन्दनादिन्द्रः-भामा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्ग-चिह्नमविनाभावि इन्द्रियम् , 'इन्द्रिय'मिति निपातनसूत्रादूपनिष्पत्तिः, तत्पश्चबा, तद्यथा-ओत्रेन्द्रियं चक्षुरिन्द्रियं जिहेन्द्रियं प्राणेन्द्रिय स्पर्शनेन्द्रियं च, एकैकमपि द्विधा-द्रव्येन्द्रिय भावेन्द्रियं च, द्रव्येन्द्रियं द्विधा-निर्वृत्तिरूपमुपकरणरूपं च, तत्र निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, साऽपि द्विधा-बाह्याऽभ्वन्तरा च, तत्र वाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टु शक्यते, तथाहि-मनुष्यस्य ओबे नेत्रयोरुभयपार्श्वतोभाविनी ध्रुवावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावतिषत-"सोइंदिए गं भंते ! किंसंठाणसंठिए पण्णते?, गोयमा! कलंयुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते ! किंसंठाणसंठिए पन्नते ?, गोयमा! मसूरचंदसंठाणसंठिए पन्न,
१पथः परिश्रष्टाः पद् पुरुषा अटवीमध्यभागे । जम्बूतरोरधत्वात् परस्पर ते विचिन्तयन्ति ॥ १ ॥ निर्मूलं स्कन्ध शाखा प्रशाखा गुच्छान् (छित्त्वा ) पकानि पतितशदितानि ( भक्षयामः) । यौवेषां भावास्तथा लेश्या अपि हातव्याः ॥२॥
अनुक्रम
[१४]
-%
2%
~34 ~