________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ................... उद्देशक: [(तिर्यञ्च)-१], --------- - मूल [९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
%
प्रत
%
सूत्रांक
%
[१७]
%
जराउया (पोयया) य संमुच्छिमा य, (से किं तं ) जराच्या (पोयया)?,२ तिविधा पण्णत्ता, नंजहा-इत्थी पुरिसा णपुंसका, तत्थ णं जे ते संमुच्छिमा ते सब्वे णपुंसया । तेसिकते। जीवाणं कति लेस्साओ पण्णत्ताओ?, सेसं जहा परवीणं, णाणत्तं ठिती जहन्नेणं अंतोमहत्तं युकोसेणं तिन्नि पलिओवमाई, उवाहित्ता चउत्यि पुढविं गच्छति, दस जातीकुलकोडी।। जलयरपं. चेदियतिरिक्वजोणियाणं पुरुछा, जहा भुयगपरिसप्पाणं णवरं उब्यट्टित्ता जाय अधेमत्सम पुढविं अद्धतेरस जातीकुलकोडीजोणीपमुह जाब प०॥चाउरिदियाणं भंते! कनि जातीकुलकोडीजोणीपमुहसतसहस्सा पणत्ता?, गोयमा! नव जाईकुलकोडीजोणीपमुहसयसहस्सा [जाय समक्खाया। तेइंदियाणं पुच्छा, गोयमा! अट्टजाइकुल जावमक्खाया। बेइंदियाणं भंते ! कह जा०?, पुच्छा, गोयमा! सत्त जाई कुल कोडीजोणीपमुह।। (सू०१७) "एएसि णमित्यादि, एतेषां पक्षिणां मन्न ! जीवानां कति लेश्या: प्रज्ञमा: ?, भगवानाह-गौतम! पढ़ लेश्याः प्रज्ञमाः, तद्यधाकृष्णलेश्या यावा शुललेश्या, तेषां द्रव्यतो भावतो वा सर्वा लेश्याः, परिणामसम्भवान् ।। 'ते णं भंते।' इत्यादि, ते भदन्त ! पक्षिणो जीवाः किं सम्यग्दृष्ट्यो मिध्यादृष्टयः सम्यग्मिध्यादृष्टयश्च ?, भगवानाह-गौतम ! त्रिविधा अपि । 'ते णं भंते !' इत्यादि, ते
भदन्त ! जीवाः किमानिनोऽज्ञानिन: ?, भगवानाह-गौतम द्वयेऽपि, ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते विज्ञानिनखिता-16 दा निनो पा येऽप्यज्ञानिमस्तेऽपि व्यज्ञानिनस्यज्ञानिनो वा ।। 'ते णमित्यादि, ने भदन्त ! जीवाः कि मनोयोगिनो वायोगिनः काययो
दीप
4-56-0%
अनुक्रम [१३१]
~270~