________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: -1, ---------------------- मूलं [१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
4
प्रत
-%%
सूत्रांक [१२]
%
यथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानाम् ? इत्यादि, पर्याप्तिग्रहणमुपलक्षणं तेन तत्प्रतिपक्षभूता अपर्याप्तयोऽपि वक्तव्या इति द्रष्टव्यं, तदनन्तरं दृष्टिवक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीका
यिकाः ? इत्यादि वक्तव्यं, तदनन्तरमुपपातः, ततः स्थितिः, तत्त: समुद्रात: समुद्घातमधिकृत्य मरणं वक्तव्यमित्यर्थः, तदनन्तरं यवनं, 13 ततो गत्यागती इति, इति सर्वसापया त्रयोविंशतिौराणि, तत्र प्रथमद्वारव्याख्यानार्थमाह
तेसि भंते! जीवाणं कतिसरीरया पपणत्ता, गोयमा! तओ सरीरगा पं०, तं०-ओरालिए तेथए कम्मए।तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा पं०, गो! जहन्नेणं अंगुलासंखेजतिभागं उकोसेणवि अंगुलासंखेजतिभागंतेसिणं भंते! जीवाणं सरीरा किंसंघयणा पण्णत्ता?, गोयमा! छेचट्ठसंघयणा पण्णत्ता ॥ तेसि णं भंते ! सरीरा किंसंठिया पं०१, गोयमा! मसूरचंदसंठिता पण्णत्ता ॥ तेसि णं भंते ! जीवाणं कति कसाया पण्णत्ता ?, गोयमा! चत्तारि कसाया पणत्ता, तंजहा-कोहकसाए माणकसाए मायाकसाए लोहकसाए ॥ तेसि भंते ! जीवाणं कति सपणा पपणत्ता?, गोयमा! चत्तारि पण्णता, तंजहा-आहारसण्णा जाव परिग्गहसन्ना ॥ तेसि णं भंते! जीवाणं कति लेसाओपण्णत्ताओ?. गोयमा ! तिन्नि लेस्सा पन्नता, तंजहा-किण्हलेस्सा नीललेसा काउलेसा ।। तेसिणं भंते ! जीवाणं कति इंदियाई पण्णत्ताई?, गोयमा ! एगे फासिदिए पपणत्ते॥ तेसि णं भंते ! जीवाणं कति समुग्घाया पण्णत्ता ?, गोयमा ! तओ समुग्घाया पण्णता, तंजहा
%
दीप
%
अनुक्रम [१२-१३]
%%
%
%
~ 24~