________________
आगम
(१४)
प्रत
सूत्रांक
[८६]
+
गाथा
दीप
अनुक्रम [१००
-१०२]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्ति:)
-
प्रतिपत्ति: [३],
उद्देशकः [(नैरयिक)-२],
मूलं [८६] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ११० ॥
ति मच्छमस्सेहिंतो उबवजंति । इमीसे णं भंते! रयणप्प० पु० णैरतिया एकसमपूर्ण केवतिया उववजंति?, गोयमा ! जहपणेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखिज्ञा वा उबवजंति, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते! रयणप्प० पुढवीए रतिया समए समय अबहीरमाणा अबहीरमाणा केवनिकालेणं अवहिता सिता?, गोयमा! ते णं असंखेला समएसमए अवरमाणा अवहीरमाणा असंखेजाहिं उस्सप्पिणीओसपिणीहिं अवहीरंति नो चेव पणं अवहिता सिता जाव अधेसत्तमाः ॥ दमीसे णं भंते! रयणप्प० पु० रतियाणं केमहालिया सरीरोगाहणा पण्णत्ता?, गोगमा ! दुबिहा सरीरोगाहणा पण्णत्ता, तंजहा - भवधारणिज्जा य उत्तरवेउच्चियाय, तत्थ णं जा सा भवधारणिज्ञा सा जहनेणं अंगुलस्स असंखेजतिभागं उकोसेणं सत्त धणू निष्णि य रयणीओ छच अंगुलाई, तत्थ णं जे से उत्तरवेउब्विए से जह० अंगुलस्स संग्वेज्जतिभागं उक्को० पण्णरस धणूई अड्डाहजाओ रयणीओ, दोचाए भवधारणिजे जहण्णओ अंगुलासंखेज्जभागं उक्को० पण्णरस घणू अड्डाइजातो रयणीओ उत्तरवेडब्बिया जह० अंगुलस्स संग्वेज्जभागं उक्को० एकतीसं धणूई एक्का रयणी, तथाए भवधारणिजे एकतीसं धणू एक्का रयणी, उत्तरवेउच्चिया बासहिं धणू दोण्णि रयणीओ, चउत्थीए भवधारणिजे वासद्व ध णूइं दोणि य रथणीओ, उत्तरवेडब्बिया पणवीसं धणुसयं, पंचमीए भवधारणिजे पणवीसंघ
For P&Praise City
~ 223~
३ प्रतिपत्ती उद्देशः २
उपपातः संख्या
X वगाहना
मानं
सू० ८६
★ ॥ ११० ॥