________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], --------------------- उद्देशकः [(नैरयिक)-२], ------------------- मूलं [८२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
प्रतिपत्ती | उद्देशः १
नरकावासानो सं| स्थानं तदाहल्यं च
[८२
दीप अनुक्रम [९६-९७]
श्रीजीवा- मझे विसु सहस्सेसु होति निरया तमतमाए ॥ ३ ॥ तीसा य पण्णवीसा पण्णरस दस चेय सयसहस्साई । तिनि य पणेगं 4-1 जीवाभिाव अणुत्तरा निरया ॥४॥" पाठसिद्धाः ॥ सम्प्रति नरकावाससंस्थानप्रतिपादनार्थमाहमलयगि-1 दुमीसे गंभंते ! रयणप्पभाए पुढवीए णरका किंसंठिया पपणत्ता?, गोयमा! दविहा पपणता. रीयावृत्तिः
तंजहा-आवलियपविट्ठा य आवलियबाहिरा य, तत्थ णं जे ते आवलियपविठ्ठा ते तिविहा ॥१०४॥
पण्णत्ता, तंजहा-वहा तंसा चउरंसा, तत्थ णजे ते आवलिययाहिरा ते णाणासंठाणसंठिया पण्णता, तंजहा-अयकोढसंठिता पिढपयणगसंठिता कंडसंठिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहङगसंठिता किमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठिया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया दद्दरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झल्लरीसंठिया कुतुंचकसंठिया नालिसंठिया, एवं जाव तमाए || अहेसत्तमाए णं भंते ! पुढवीए णरका किंसंठिता पणत्ता ?, गोयमा! दुविहा पण्णत्ता, तंजहा-वहे य तंसा य ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं पपणत्ता?, गोयमा ! तिषिण जोयणसहस्साई बाहल्लेणं पण्णत्ता, तंजहा-हट्ठा घणा सहस्सं मझे झुसिरा सहस्सं उपि संकुइया सहस्सं, एवं जाव अहेसत्तमाए । इमीसेणं भंते ! रयणप्प० पु० नरगा केवतिय आयामविक्रखंभेणं केवइयं परिक्खेवेणं पण्णता, गोयमा ! दुविहा पण्णत्ता,
2-53%-0%259594650*
॥१०४॥
कर
मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते-'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं
~211~