________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ---- ---------- उद्देशक: [(नैरयिक)-१], ----- ---------- मूलं [७०-७१] मुनि दीपरत्नसागरेण संकलित.......आगमसूत्र - [१४], उपांग सूत्र - [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्तिः
--
--
*-
प्रत सूत्रांक [७०-७१]]
गाथा
तिलक्षाः सप्तनवतिः सहस्राणि श्रीणि शतानि पश्चोत्तराणि २४९७३०५ पुष्पावकीर्णकाः, उक्तभ-सत्ताण उइ सहम्सा चउवीसं लक्ख तिसय पंचऽहिया । यीयाए सेढिगया छब्बीससया उ पणन उया ॥१॥" उभयमीलने पञ्चविंशतिर्लक्षा नरकावासानाम् | २५००००० । वालुकामभायां नव प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि आवदि काप्रविष्टा नरकाबासाः पञ्चविंशतिः विदिशि| चतुर्विशतिः मध्ये चैको नरकेन्द्रक इति सर्वसझया सप्तनवतं शतं १९७, शेपेषु चाष्टसु प्रस्तटेषु प्रत्येक क्रमेणाधोऽधोऽष्टकहानिः, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकाबासाश्चतुर्दश शतानि पञ्चाशीत्यधिकानि १४८५, शेषास्तु पुष्पाव-IN कीर्णकाश्चतुर्दश लक्षा अष्टनवतिः सहस्राणि पश्च शतानि पञ्चदशाधिकानि १५९८५१५, उक्तश्च-"पंचसया पन्नास अडनवइसहस्स लक्ख चोदस य । तइयाए सेढिगया पणसीया चोइससया उ ॥ १॥” उभय मीलने पञ्चदश लक्षा नरकाबासानाम् १५००००० पङ्कप्रभायां सप्त प्रस्तटाः, प्रथमे च प्रस्तटे प्रत्येक विशि षोडश षोडश आवलिकाप्रविष्टा नरकाबासाः विदिशि पञ्चदश पञ्चदश मध्ये चैको नरकेन्द्रका सर्वसाषया पञ्चविंशतिशतं १२५, शेपेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्पावकीर्णका नच लक्षा नवनवतिः सहस्राणि द्वे | शते विनवत्यधिके ९९९२९३, उक्तश्च-तेणउया दोणि सवा नवन उइसहस्स नव य लक्खा य । पंकाए सेढिगया सत्त सया हुँति सत्तहिया ॥१॥" उभयमीलने नरकाबासानां दश लक्षाः १२००००० । धूमप्रभायां पञ्च प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां | दिशि नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अष्टौ मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनसप्ततिः ६९ शेषेषु चतुर्पु प्रस्तटेषु पूर्ववत्प्रत्येक क्रमेणाधोऽधोऽष्ट काष्टकहानिः, ततः सर्वसङ्ख्या तत्रावलि काप्रविष्टा नरकाबासा द्वे शते पञ्चषा
PM
दीप अनुक्रम [८२-८५]]
जी०१०१६
का
~ 184~