________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [२], ------------------------- उद्देशक: -1, ---------------------- मूलं [६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
स
[६२]
श्रीजीवा
'एयासि णं भंते ! तिरिक्खजोणियइत्थीणं' इत्यादि, सर्वस्तोकास्तिर्यक्पुरुषाः, तेभ्यस्तियस्त्रियः सोयगुणास्त्रिगुणत्वान् प्रतिपत्ती जावामिताभ्यस्तिर्यगनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तानन्तस्यात् ।। सम्प्रति द्वितीयमल्पबहुत्वमाह-'एयासि णं भंते !' इत्यादि शास्त्रीपुन्न'मलबगि-1
सर्वसोका मनुष्यपुरुषाः सङ्ख्येयकोटीकोटीप्रमाणत्वात् , तेभ्यो मनुष्यस्त्रियः सायेयगुणाः सप्तविंशतिगुणत्वान , ताभ्यो मनुष्यनपुंसका सकानारीयावृत्तिः समान असल्येयगुणाः श्रेण्यसायेयभागगतप्रदेशराशिप्रमाणत्वान् ॥ सम्प्रति नृतीयमरूपबाहुलमाह-'एयासि णं भंते! देवित्धीण'मि
न्यानि सर्वम्तोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्रप्रदेशराज्ञी स्वप्रथमवर्गमूलन गुणित यावान प्रदेशराशिर्भवति तावत्प्रमाणासु गतिपु
धनीकृतस्य लोकस्य एकप्रादेशिकी श्रेणिषु यावन्तो नभःप्रदेशातावत्यमाणलान, तेभ्यो देवपुरुपा असहयगुणा असहयययोज-18 सू० ६२ हानकोटीकोटीप्रमाणायां सूचौ यावन्तो नभःप्रदेशाताबरप्रमाणासु पनीकृतम्य लोकम्य एकप्रादेशिकीपु श्रेणिपु यावन्त आकाशप्रदे
शास्तावत्प्रमाणवान , तेभ्यो देवत्रियः सञयगुणा द्वात्रिंशद्गुणवान ।। मम्प्रति सकलसन्मियं चतुर्थमल्पबहुत्वमाह-'एयासि ण'मित्यादि, सर्यम्तोका मनुष्यपुरुपालेभ्यो मनुष्यस्त्रियः सङ्घयेय गुणाः, ताभ्यो मनुष्यन[मका अमहवेयगुणाः, अत्र युक्तिः प्रागुक्ता, तेभ्यो| निरयिकनपुंसका असहयगुणा असहयोण्याकाशनदेशगशिप्रमाणत्वान, तेभ्यस्निग्योनिकपुरूषा असामवेयगुणाः प्रतरासोयभागवयमबेवश्रेणिगताकाशपदेशराशिप्रमाणत्वान् , तभ्यस्तियग्योनिकप्रियः मयेयगुणास्त्रिगुणत्वान , नाभ्यो देवपुरुपा: सङ्ख्येयगुणाः
पभूनतर प्रलरासमयभागवयसरय श्रेणिगताकाशप्रदेशराशिप्रमाणखान , तेभ्यो देवयि यः सहयगुणा द्वात्रिंशगुणत्वात् , ताभ्वस्तिपाययोनिकनपुंसका अनन्तगुणा निगोदजीवानामनन्तानन्तलान् । सम्प्रति जलचर्या दि विभावनः परमपबहसमाह-'एयासि णं भंते !"
८५॥ इत्यादि. मनोकाः खचरपञ्चेन्द्रियनियंग्योनिकपुरूपाः, नेभ्यः खचरतियोनिकखियः सहयगुणात्रिगुणलान , ताभ्यः स्थल-11
दीप
अनुक्रम
[७०]
~173~