________________
आगम
(१४)
प्रत
सूत्रांक
[४८]
दीप अनुक्रम [ ५६ ]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
प्रतिपत्तिः [२],
उद्देशक: [-],
मूलं [४८ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४] उपांग सूत्र [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्तिः
Education
भ्यधिकानि तत्र सप्त भवा महाविदेहेषु अष्टमो भवो भरतैरावतेष्वेकान्तसुषमादौ त्रिपत्योपमप्रमाण इति 'धर्मचरणं प्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येनैकं समयं सर्वेविरतिपरिणामस्य तदावरण कर्मक्षयोपशमवैचित्र्यतः समयमेकं सम्भवात् तत ऊर्ध्वं मरणतः प्रतिपात भावात्, उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकाल स्योत्कर्षतो ऽप्येतावन्मात्रप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्यत्रियाः बीलं 'क्षेत्रं प्रतीत्य' भरताद्येवाश्रित्य जघन्येनान्तर्मुहूर्त्त तच्च प्राग्वद्भावनीयम् उत्कर्षतस्त्रीणि पस्योपमानि देशोनया पूर्वकोव्याऽभ्यधिकानि तानि चैवं पूर्वविदेहमनुष्यस्त्री अपरविदेहमनुष्यस्त्री वा पूर्वकोट्यायुका केनापि भरतादावेकान्वसुषमादौ संहृता, सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तबलेन भारथैरावतीया वेति व्यपदिश्यते, ततः सा भारत्यादिव्यपदेशं प्राप्ता पूर्वकोटिं जीवित्वा स्वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्व कोट्यभ्यधिकं पस्यो| पमत्रयमिति । धर्मचरणं प्रतीत्य कर्मभूमिजस्त्रिया इव भावनीयं जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोटी यात्रम्, पूर्वविदेहापरविदेहकर्मभूमिजमनुष्य स्त्रियान्तु क्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्त तच सुप्रतीतं प्राग्भावितत्वात् उत्कर्षतः पूर्वकोटिपृथक्त्वं तत्रैव भूय उत्पत्त्या धर्मचरणं प्रतीत्य समागतकर्मभूमिजखिया इव वक्तव्यं जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोटिं यावदिति भावार्थः ॥ उक्ता सामान्यतो विशेषतश्च कर्मभूमिकमनुष्य स्त्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यस्त्रीवतव्यतां चिकीर्षुः प्रथमत: सामान्येनाह - 'अकम्मभूमिगमणुस्सित्थी णं भंते!' इत्यादि, अकर्मभूमकमनुष्यस्त्री, णमिति वाक्यालङ्कारे, अकर्मभूमिकमनुष्य स्त्रीति कालत: कियशिरं भवति ?, भगवानाह - गौतम! 'जन्म' तत्रैव सम्भूतिलक्षणं 'प्रतीत्य' आश्रित्य जघन्येन पत्योपमं देशोनं, अष्टभागाद्यूनमपि देशोनं भवति ततो विशेषस्थापनायाह - पस्योपमस्यासरूपेयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि संहरणं प्रतीत्य
For P&Personal Use City
~122~