________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
------------ मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्याभ
प्रत
२०१६
सूत्रांक [१६]
दीप
श्रीराजप्रश्नी दर्शनीया द्रष्टुं योग्या मङ्गल्यत्वात् , अन्ये त्याहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्भुता विजयमूचिका मलयगिरी- वैजयन्तीति विजयवैजयन्ती च उत्सृता-ऊवीकृता गगनतलम्-अम्बरतलमनुलिखन्ती-अभिलङ्गयन्ती 'पुरतो' यथानुपूर्व्या सम्पया वृत्तिःस्थिता । 'तयनंतरं च णमित्यादि, तदनन्तरं 'बेरुलियभिसंतविमलदंड मिति 'बैड्यों ' चैडूर्यरत्नमयो भिसंतो-दीप्यमानो विमलो
... निर्मलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोबसोहियामिति, प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्ना-कोरण्ट॥७१ " पुष्पमालयोपशोभितं प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्ल्या शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं
सम्यगूध्वींकृतं विमलमातपत्र तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या-विच्छित्त्या चित्रं यत् तन्मणिरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त'मिति, पादुकायोगः-पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं | यस्य तत्तथा 'बहुकिङ्करामरपरिग्गाहियमिति बहुभिः किङ्करैः-किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूर्दा सम्पस्थितं । तदनन्तरं 'बदरामयवट्ठलट्ठसंठियसुसिलिटुपरिघट्टमट्ठमुपइदिए'त्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं वर्तुलं लटुं-मनोज्ञं संस्थितं -संस्थानमाकारो यस्य स वृत्तलष्टसंस्थितः तथा मुश्लिप:--सुश्लेषापनावयवो मसण इत्यर्थः परिपुष्ट इव परिघृष्टः खरशानया पाषाणप्रति-| |मावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकपतिततया वक्रः तत एतेषां पदानां पदद्वयमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्ट:-अतिशायी, तथा अनेकानि अनेकसङ्ख्याकानि बराणि-प्रधानानि पञ्चवण्णानि कुडभी-| सहस्राणि उत्सृतानि यत्र सोऽनेकवरपश्चवर्णकुडभीसहस्रोत्सृतः, कान्तस्य परनिपातो सुखादिदर्शनात् , वातोद्भूतविजयवैजयन्तीपताकाच्छयातिच्छपकलितः, तुङ्गः अत्युच्चो योजनसहस्रप्रमाणोच्छ्यत्वात् ,तथा गगनतलम्-अम्बरतलमनुलिखत् शिखरम्-अग्रभागो
अनुक्रम
[१६]
REaratindian
Maraya
| भगवन्त-वन्दनार्थे सूर्याभदेवस्य गमनं
~85~