SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [१-२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक दीप अनुक्रम त्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि-बहूनि यस्पा सा श्रीराजप्रश्नी " नथा, 'उकोटियगायगंउिभेदतकरखंडरकवरहिया' उत्कोटा-लञ्चा तया चरन्ति उत्कोटिकास्तगात्रभेदैः-शरीरविनाशकारिभिन्यिभेदैः आमलकमलयगिरी-ST राग्रन्थिच्छेदैः तस्करः खण्डरक्षः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षमा अशिवाभावात् , 'निरुवइबा राजादिकृतो-का या वृत्तिः पद्रवाभावात् , 'सुभिक्षा' भिक्षुकाणां भिक्षायाः सुलभत्वात, 'विसत्थसुहाकासा' विश्वस्तो-निर्भयः मुखमावासो लोकानां ०१ ॥२॥ यस्यां सा तथा, 'अणेगकोटिकोडुचियाइण्णणिब्वुत्तसुहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीपणा निर्दृत्ता सन्तुष्टजनयोगात् शुभा शुभवस्तूपेतत्वात् , नतः पदत्रयस्य कर्मधारयः, "नडनजलमलमुट्ठियवेलंवगकहगपवकलासकआइक्खयलंखमंखतूणइलतुंबवीणियअणेगतालाचराणुचरिया" नटा-नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः प्रतीता मौष्ठिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदपकाः कथका:-प्रतीताः प्लवका-ये उल्लवन्ते नद्यादिकंचा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका-ये शुभाशुभमाख्यान्ति लङ्ख्या- महावंशाग्र| खेलका मङ्ला:-चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तणाभिधानवाद्यविशेषचन्तः तुम्बचीणिका:-तुम्बवीणावादका, अनेके च ये तालाचरा:-तालादानेन प्रेक्षाकारिणः, एतैः सचरनुचरिता-आसेविता या सा तथा, "आरामुज्जाणअगडतलागदीहियवप्पिणिगुणी-19 |ववेया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानानि-पुष्पादिमदृक्षसकुलान्युत्सवादी बहुजनभोग्यानि अगडत्ति-अवटाः कूपास्तडाकानि-प्रतीतानि दीपिका:-सारिण्यः, वप्पिणित्ति-केदाराः, एते गुणोपपेता-रम्यतादिगुणोपपेता ॥२॥ यस्यां सा तथा, 'उन्विद्धविउलगंभीरखातफलिहा' उचिदं-उण्डं विउल-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम् उपरिविस्ती CANA0000@be D ungaram.org आमलकल्पानगरी एवं आमशालवन चैत्यस्य वर्णनं
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy