SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१५] दीप अनुक्रम [१५] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मूलं [...१५] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि प्रणीत वृत्तिः Education ए इ वा हंसगम्भतुलिया इ वा सिरीसकुसुमनिचये इ वा बालकुसुमपत्तरासी ति वा भवेयारूवे मिया?. it इट्टे समट्ठे, तणं मणी एतो द्रुतराए चैव जाव फासेणं पन्नत्ता ॥ ' तेसि णमित्यादि, तेषां 'णमिति प्राग्वन्मणीनामयमेतद्रूपः स्पर्शः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, तद्यथाअजिनकं चर्ममयं वस्त्रं रुतं प्रतीतं चूरो- वनस्पतिविशेषः नवनीतं त्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपनरासी इव' इति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचिद् 'वालकुसुमपत्रराशि: ' इति पाठः, 'भवे एयाख्वे' इत्यादि प्राग्वत् । ! तएण से आभियोगिए देवे तस्स दिवस जाणविमाणस्य बहुमज्झदसभागे एत्थ णं महं पिच्छाघरमंडवं विउच्च अणेगखंभसयसंनिवि अब्भुग्गयसुकयवरं वेश्या तोरणवरर इयसालभंजियागं सुमिलिदुविट्ठलमंत्रियपमत्थंवरु लियविमलखंभं णाणामणि [ कणगरयण] खचियउज्जल बहुम सम सुविभ सभाइए ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमर कुंजरवणलयपउम लयभत्तिचित्तं कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटा पडागपरिमंडियग्गसिहरं चवलं मरीतिकवयं विणिम्यंत लाउलोइयमहियं गोसीस [ सरम ] रतचंदणदरदिनपंचंगुलितलं उवचिय चंद्रणकलर्स चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविजलवट्टवग्घारियमल्लदामकलावं पंचवष्णसरससुरभि - सूर्याभदेवस्य दिव्ययान करणं For Parts Only ~72~ anibrary o
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy