SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: कारणं प्रत श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ... ॥२९॥ सूत्रांक [१५] दीप 'तेसिं तोरणाणं उप्पिमित्यादि सुगम, नवरं 'जाव पडिरूवा' इति यावच्छन्दकरणात् 'घट्टा मट्टा नीरया निम्मला निप्पकादिव्ययाननिकंकडच्छाया समिरीया सउज्जोया पासाइया दरिसणिज्जा अभिरुवा ' इति द्रष्टव्य । तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्चामरध्वजाः, मू०१४ कथम्भूता एते सर्वेऽपीत्यत आह-अरछा-आकाशस्फटिकवदतिनिर्मलाः श्लक्ष्णा:-क्ष्णपुद्गलस्कन्धनिमापिताः ‘रुप्पपट्टा' इति रूप्यो-रूप्यरयो बत्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्वपट्टाः 'वरदंडा' इति बनो-चत्ररत्नमयो दण्डो रूप्यपट्टमध्यवत्ती| येषां ते वदण्डाः, तथा जलजानामिय-जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसाम्मश्रो यो गन्धः स जलजामलगन्धः13 स विद्यते येषां ते जलजामलगन्धिकाः, अत एव सुरम्याः 'प्रासादीपा' इत्यादिविशेषणचतुष्टयं प्राग्वत् । 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि छपातिच्छत्राणि-छत्रान्-लोकपसिद्धात् एकसङ्ख्याकात् अतिशायीनि उत्राणि उपवेधोभावेन द्विस-1 इण्याकानि निसङ्ख्याकानि वा छवातिच्छवाणि, बायपताकाभ्यो लोकमसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताका:|| |पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहस्ताः-उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः | पग्रहस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः, पद्मादिविभागन्याख्यानं माग्वत्, एते च प्रतिच्छादयः सर्वेऽपि रत्नमया अरछा-आकाशस्फटिकवदतिनिर्मला यावत्करणात् 'सहा लण्हा घटा मट्ठा नीरया निम्मला| निषका निर्णकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा' इति परिग्रहः। 'तस्स णमित्यादि, तरस मिति पूर्ववत् दिव्यस्य यानविमानस्य अन्तः- मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्रचारः, किंविशिष्ट ? इत्याह अनुक्रम [१५] JAMEauraton IRAL अत्र शिर्षक-स्थाने मूल संपादने सूत्र-क्रम विषयक स्खलना दृश्यते-सू० १५ स्थाने सू० १४ इति मुद्रितं सूर्याभदेवस्य दिव्ययान करणं ~61~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy