SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [8] दीप अनुक्रम [3] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मूलं [१-२] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीराजमश्री मलयगिरीया वृत्तिः ॥ १ ॥ स्वसमयः स्थाप्यते, उक्तं च नन्यध्ययने- "सुयंगडे गं अभीयसमं किरिआवाईणं चतुरासीई अकिरियाबाईणं सत्तट्टी अण्णाणियवाईणं बत्तीसा वेणइयवाईणं तिष्टं तेवद्वाणं पासंडियसवाणं जियूहं किया ससमए अविज्जई"ति, प्रदेशी च राजा पूर्वमक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलन्न्य जीव विषयान् प्रभानकरोत् केशिकुमारश्रमणथ गणधारी सूत्रकृताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्पित ततो यान्येव सूत्रकृताङ्गसूचितानि कैशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्ग सूत्रकृताङ्गस्येति । एतद्वक्तव्यता च भगवता वर्द्धमानस्वामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यो येन प्रक्रमेणाभ्यधीयत तदेतत्सर्वमभिचित्सुरिदमाह ते काले णं ते णं समए णं आमलकप्पा नामं नयरी होत्या, रिद्धत्थिमियसमिद्धा जाव पासा दीया दरिसणिजा अभिरुवा पडिरुवा (सू० १) ॥ तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिरूबे ( सू० २) ' ते णं काले णं ते णमित्यादि ' 'ते' इति प्राकृतशैलीवशाचस्मिन्निति द्रष्टव्यं अस्यायमर्थो यस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण'मिति वाक्यालङ्कारे, दृष्टवान्पत्रापि शब्दो वाक्यालङ्कारार्थों यथा- 'इमा णं पुडवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणीचतुर्थविभागरूपे, अत्रापि शब्दो वाक्यालङ्कृती, 'ते णं समए णं समयोऽवसर' १ मुरुते अशीतं शतं क्रियावादिनां चतुरशीतिमकिपावादिनां समष्टिमज्ञानिकानां द्वात्रिंशतं वैनयिकवादिनां त्रयाणां त्रिपष्टयधिकानां पाखण्डिकशतानां निर्मूड फत्वा स्वसमयः स्थाप्यते । आमलकल्पानगरी एवं आम्रशालवन चैत्यस्य वर्णनं For Parts Only ~5~ आमलकल्यावर्णनं मृ० १ आम्राशाल वर्णनं मू० २ ॥ १ ॥
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy