________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः
प्रत सूत्रांक
॥२४॥
[११]
दीप
परिमण्डल-गुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यस्याः सा योजनपरिमण्डला तो सुस्वरां-सुस्वराभिधानां घण्टामुल्लालयन् २- सेनापतिताडयन् ताडयन्नित्यर्थः, महता २ शब्देन उद्घोषयन्-उद्घोषणां कुर्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारत वर्षे आमलकल्पां नगरीमाम्रशालवन चैत्यं यथा (तत्र) श्रमणं भगवं महावीर वन्दितं. घोषणा तत् तस्मात् , 'तुभवि णमिति यूयमाप ' णमिति पूर्ववद , देवानां मियाः! पूर्ववद् सर्वर्या-परिवारादिकया सर्वद्युत्या
मु०११ यथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्ववलेन-समरतेन हस्त्यादिसैन्येन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमरतपरिवारेण, सर्वादरेण समस्तयावच्छक्तितुलनेन सर्वविभूत्या-सर्वया अभ्यन्तरबैंक्रियकरणादिबाह्यरत्नादिसम्पदा सर्वविभूषयायावच्छक्तिस्फारोदारशङ्गारकरणेन 'सच्चसंभमेणति' सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायक विषयबहुमान-IN ख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सव्यपुष्फवत्यगंधमलालंकारेणं' अत्र गन्धावासाः माल्यानि-पुष्पदामानि अलनारा-आभरणविशेषाः, ततः समाहारी द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः,
सम्बदिव्यतुडियसहसंनिनाएणमिति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोषः सर्वत्रुटितदिव्यशब्दसन्निनादस्तेन, इह अल्पेष्वपि । सर्वशब्दो दृष्टो यथा 'अनेन सर्व पीतं घृतामिति, तत आह-'महता इट्टीए' इत्यादि महत्या यावच्छक्तितुलितया ऋचा-1 परिवारादिकया, एवं 'महता जुईए' इत्याद्यपि भावनीयं, तथा महतां स्फूर्णिमा वराणां-प्रधानानां तुडिताना-आतोद्यानां यमक- ॥२४॥ समकम् -एककालं पटुभिः पुरुषः प्रवादिताना यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपडहभेरिझारिखरमुहिहुडुवमुरव
अनुक्रम
[११]
JMERatinian
Mumurary ou
भगवन्त महावीरस्य वन्दनार्थे गमनाय उद्घोषणा
~514