SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ------------ मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक (१) दीप यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकवि देवास्ततः कर्तव्यमेतद् युष्मादृशा भो देवाः!, एतदेव व्याचष्टे-करणीयमेतद् भो देवाः। आचीर्णमेतत् कल्पभूतमेतद् भो देवाः, किं तदित्याह-'जन्न'मित्यादि, यत् 'णमिति पूर्ववत् भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वा च पश्चात्स्वानि २-आत्मीयानि २ नामगोत्राणि कथयन्ति, ततो युष्माकंमपि भो देवाः ! पौराणमेतत् यावदाचीर्णमेतदिति ।। तए णं ते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हट्ट जाब हियया समणं भगवं वदति णमंसंति बंदिता णमंसित्ता उत्तरपुरथिच्छिमं दिसीभागं अबक्कमंति अवकमित्ता देउब्धियसमग्याएणं समोहणंति २त्ता संखेजाई जोयणाई दंडं निस्सरंति, तंजहा-रयणाणं जाब रिट्ठाणं अहाबायरे पोग्गले परिसाउँति अहाबायरे २ ना दोच्चपि बेउब्बियसमुग्धाएणं समोहणंति २ चा संवट्टवाए विउब्बति, से जहानामए भइयदारए सिया तरुणे जुगवं बलवं अप्पार्यके [थिरसंघयणे ] थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरु [संघाय] परिणए घननिचियवट्टबलिय (बलियवट्ट) खंधे चम्मेलुगदुषणमुट्ठियसमाहयगने उरस्सबलसमन्नागए तलजमलजुयल [फलिहनिभ] बाहू लंघणपवणजइणपमहणसमत्थे छेए दक्खे पट्टे कुसले मेहावी णिउणसिप्पोवगए एगं महं दंडसंपुच्छणिं वा सलागाहत्थर्ग वा वेणुसलाइयं वा गहाय रायंगणं वा रायतेपुरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरियम अनुक्रम I Saintairatani Harama भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आभियोगिक-देवानाम् आगमनं ~ 44 ~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy