________________
आगम
(१३)
“राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [६७-७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
भारवहनेश
भीराममनी मलयगिरीया वृत्ति
क्तिभेदे उपकरणभेदः
॥१३६ ॥
प्रत सूत्रांक [६७-७४]
जुण्णएहि दुग्यलएहिं घुणक्खइएहि सिढिलतयापिणडएहि सिकएहिं जुषणएहिं दुब्बलिए हिं घुणख. इएहि पच्छिपिंडएहिं पभू एग मह अयभार वा जाव परिवहितए, णो तिण, कम्हा णं, भंते! तस्स पुरिसस्स जुनाई उवगरणाई भवति, पएसी! से चेव से पुरिसे जुन्ने जाव किलते जुत्तोबगर) तो पभू एग महं अयभार वा जावपरिवहितए, तं सरहाहि णं तुम पएसी ! जहा अनो जीवो अन्नं सरीरं ६ ॥ (सू०६९)।तए ण से पएसी केसिकुमारसमणं एवं बयासी-अस्थि ण मते ! जाव नो उबागच्छद, एवं खलु भंते ! जाब विहरामि. तए णं मम जगरगुत्तिया चोर उवणंति, तए णं अहं तं पुरिसं जीवंतगं चेव तले मि तलेता छविच्य अकबमाणे जीवियाओ ववरोवेमि २त्ता मयं तुलेमि णो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स वा मुयस्स वा तुलियस्स [णस्थि] केइ आणत्ते वा नाणत्ते वा ओमन वा तुच्छत्ते वा गुरुयत्ते वा लायसे वा, जति णं भंते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयरस वा तुलियस्स केइ अन्नत्ते वा जाव लहुयत्ते था तो णं अहं सहेजा तं चेव, जम्हाणं भंते! तस्स पुरिसस्स जीयंतस्स वा तुलियस्स मुयस्स वा तु. लियरस नस्थि केइ अन्नत्ते वा लहयत्ते वा तम्हा सुपतिट्ठिया मे पन्ना जहा तं जीवो तं चेव । तए णं केसीकुमारसमणे पएसि राय एवं वयासी-अस्थि णं पएसी ! तुमे कयाइ वत्थी धंतपुत्वे वा धमावियपुब्वे वा!, हंता अस्थि, अस्थि णं पएसी! तस्स वत्थिस्स पुण्णस्स वा तुलियस्स अपुषणस्स
दीप अनुक्रम [६७-७४]
१३६ ॥
Santantan
M
unarayog
केसिकुमार श्रमणं साधं प्रदेशी राजस्य धर्म-चर्चा
~275~