SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४३-४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजमनी मळयगिरीया दृचि पुस्तक रत्न वाचन ०४३ प्रत सूत्रांक [४३-४४] पूनादि ॥११॥ सू०४४ दीप अनुक्रम [४३-४४] दणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागे उदकथाराभ्युक्षणचन्दनपश्चालितलप्रदानपुष्पपुोपचा- रधूपदानादि करोति, सता सिदायतनदक्षिणद्वारे समागत्य लोमहस्तकं गृहीता तेन द्वारशाखे चालिभत्रिकाव्यालरूपाणि च प्रमार्जयति,तत उदफषारयाऽभ्युक्षणं गीशीर्षचन्दनचर्चापुष्पाचारोहणं धूपदान करोति । ततो दक्षिणद्वारेण निर्गत्य दाक्षिणात्पस्य मुखमण्डपस्य बहुमध्यदेशभागे लोमहस्तकेन मार्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलमदानपुष्पपुशोपचारधूपदानादि करोति, कृत्वा पश्चिमबारे समागस्य पूर्ववत् द्वाराचंनिकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरस्यां स्तम्भपङ्को समागत्य पूर्ववत्तदनिकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तत्रेतरस्य मुखमण्डपस्य स्तम्भपतिः, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारे समागस्प तत्पूनां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत्पूजा | विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिका सिंहासनं च लोमहस्तकेन प्रमा| योदकधारयाऽभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्च निकां कृत्वा दक्षिणद्वारेण विनिर्गत्य चैत्यस्तूपं मणिपीटिकां च लोमहस्तकेन प्रमार्योदकधारयाऽभ्युक्ष्य सरसेन गोशीर्षचन्दनकेन पञ्चांगुलितलं दवा पुष्पाधारोहणं च विधाय धूपं ददाति, ततो यत्र पावाल्या मणिपीटिका तत्रागच्छति, तत्रागत्यालोके प्रणामं करोति; कृत्वा लोमहस्तकेन प्रमार्जनं सुरभिगन्धोदकेन स्नानं सरसेन गोशीर्षचन्दनेन गात्रानुलेपनं देवदूष्ययुगलपरिधानं पुष्पाचारोहणं पुरतः पुष्पपुञोपचारं धूपदानं पुरतो दिव्यतन्दुलैरष्ट| मङ्गलकालेखनमष्टोतरशतः स्तुति प्रणिपातदण्डकपाटं च कृत्वा वन्दते नमस्पति, तत एवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमा- ११०॥ aurary.om शाश्वत जिन-प्रतिमाया: पूजनं ~223~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy