________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४३-४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीराजमश्नी
वाचन
मलयगिरी
मू०४३ निनपतिमा पूजादि
या वृत्ति ॥१०५॥
प्रत सूत्रांक [४३-४४]
सू०४४
अणुपविसति अणुपविसित्ता जेणेव देवच्छेदए जेपेव जिणपडिमाओ तेणेव उवागमति२ जिगपडिमाणं आलोए पणामं करेति २ लोमहत्वगं गिम्हति २ जिणपडिमाणं लोमहस्थरणं पमजह पमजित्ता जिणपडिमाओ सुरभिणागंधोदएणं पहाइ हा णित्ता सरसेणं गोसीसचदणेणं गायाई अणुलिंपइ अणुलिंपइत्ता सुरभिगंधकासाइएणं गायाईलहेति हित्ताजिणपडिमाणे अहयाई देव. दूसजूयलाई नियसेइ नियंसित्ता पुष्फारुहणं मल्लाहहणं गंधारुहणं चुण्णारुहर्ण वतारहणं वत्थारुहर्ण आभरणारहण करेइ करिता आसत्तोसत्तविउलयहवग्यारियमल्लदामकलावं करेइ मल्लदामकलावं करेता कयरगहगहियकरयलपन्भविष्पमुकेग दसवनेणं कुसुमेण मुकपुष्फपुंजोबयारकलियं करेति करिता जिणपडिमाण पुरतो अच्छेहिं सरहेहिं रययामएहिं अच्छरसातदुलेहिं अट्ठव मंगले आलिहइ, तंजहा-सोस्थिय जाव दप्पणं, तयाणंतरं च ण चंदप्पभरयणवहरवेरुलियविमलदंड कंचणमगिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुकाधूवमघमघंतगंधुत्तमाणुविद्धं च धूवहि विणिम्मुयंत वेरुलियमय कटुच्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जि गवराणं अट्ठसयविसुझगन्धजुत्तेहिं अत्यगुत्तेहि अपुणरुत्तेहिं महावित्तेहि संधुणइ २ सत्तह पयाई पचीसकइ २ चा वाम जाणु अंबेइ २ त्ता दाहिणं जाणुं धरणितलंसि निहटु तिक्खुत्तो मुडाणं धरणितलंसि निवाडेइ २ ता ईसिं पञ्चुण्णमइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि क एवं वयासी-नमोत्थुणं अरहताणं जाव
दीप अनुक्रम [४३-४४]
10१०५॥
N
amurary on
| शाश्वत जिन-प्रतिमाया: पूजनं
~213~