SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३८] दीप अनुक्रम [३८] मुनि दीपरत्नसागरेण संकलित.. Jan Education T “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) 69 मूलं [३८] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः धनुःप्रमुखादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति कथंभूतानीत्यत आह-उज्ज्वलानि-निर्मलानि निशितानि --अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत्, तस्याश्च सभायाः सुधर्माया उपरि बहून्यष्टावष्टौ मङ्गलकानीत्यादि सर्व प्राग्वक्तव्यम् ।। (सू० ३८ ) सभाए णं सुम्माए उत्तरपुरच्छिमेणं एत्थ णं महेंगे सिद्धायतणे पण्णत्ते, एगं जोयणसयं आया. मेण पन्नासंजोयणाई विक्खंभेण घावन्तरिं जोयणाई उर्दू उच्चतेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेडिया पण्णत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं, तीसे णं मणिपेडियाए उचरिं एत्थ णं महेंगे देवछंदर पण्णत्ते, सोलस जोयणाई आयाम विक्खंभेणं साइरेगाई सोलस जोयणाई उडे उच्चतेणं सव्वरयणामए जाब पडिवे, एत्थ णं असयं जिणपरिमाणं जिणुस्सेहप्पमाणमिताणं संनिखित्तं संचिति, तासि णं जिणपडिमाणं इमेयाख्वे वण्णावासे पण्णत्ते, तंजहातवणिमया हत्थतलपायतला अंकामयाई नक्खाई अंतोलोहियक्पडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलडीओ तवणिज़मयाओ नाभीओ रिहामहओ रोमराइओ तवणिज्जमया चुच्या तवणिज्जमया सिरिवच्छा सिलप्पबालमया ओट्टा फालियामया देता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगामईओ नासिगाओ अंतो सिध्धायतन [ जिनालय) एवं शाश्वत-जिन प्रतिमायाः वर्णनं For Penal Use Only ~ 190 ~ andiarany org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy