SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) (१३) ---------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: Su H मलयनिरा प्रत जाति, एतच्च समस्तं जिनसपी सूत्रांक [३६] दीप अनुक्रम [३६] श्रीराजमा मालकानि 'जाय सहस्सपचहत्थया' इति- यावत्करणात 'तेसिं चेइयधूभाणं उप्पि बहवे किण्हचामरज्नया जार मुकिालचा- IALA | मण्डपस्तुप मरज्झया अच्छा सण्हा रुपपट्टवाइरदंडा जमलजामलगंधी सुरूवा पासाइया जाव पडिरूवा, वेसिं चेइयधूभाणं उणि पाये | प्रतिमाचैत्य या वृत्तिः क्षेन्द्रध्वज छत्ताइच्छत्ता पटाया घंटाजुगला उप्पलहत्थगा जाव सयसहस्सपत्तहत्थगा सबरयणामया जाव पडिख्वा' इति, एतच्च समस्तं *पाम्वत् । 'तेसि ण' मित्यादि, तेषां चैत्यस्नुपानां प्रत्येक २'चउदिसि ति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यांनि 1 दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि |*०३६ वाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि पावत, तासां च मणिपीठिकानामुपरि एकैकमतिमाभावेन चतस्रो ||| जिनमतिमा जिनोत्सेधप्रमाणमात्रा:, जिनोत्सेध उत्कर्पतः पश्च धनुशतानि जघन्यतः सप्त हस्ताः, इह तु पश्च धनुःशसानि संभाव्यन्ते, 'पलियंकसंनिसन्नाउ'इति पर्यङ्कासनसन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभा- 17 व्येन सभ्यग्निवेशितास्तिष्ठन्ति, तद्यथा-ऋषभा बर्द्धमाना चन्द्रानना वारिषेणा इति, 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां + पुरतः प्रत्येकं २ मणिपीठिकाः प्रजाता, वाश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाइल्यतः। है'सबमणिमइओ' इत्यादि माग्वत, सासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यक्षा अष्टौ योजनान्यूर्ध्वमुच्चस्त्वेनाईयो जनमुद्देधेन-उहत्वेन वे योजने उचैरत्वेन स्कन्धः स एवार्ध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-ऊर्ध्वं विनिर्गता शाखा सा ऊर्ध्वमुचस्त्वेन षड् योजनानि अटो योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रशप्तास्तेषां च चैत्यक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यया-बहरामयमूला स्ययसुषइट्ठियविडिया' वाणि-वज्रमयानि मूलानि येषां | सा॥१०॥ ~ 183~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy