SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मण्डपस्तूप पतिमात्य क्षेन्द्रध्वज जिनसवयी प्रत सूत्रांक [३६] दीप देना-अतिरमणीयतया द्रष्टुणां प्रत्यभिमुखं उत्-पायल्येन स्थिता मुकतेच सुकृता निपुणशिल्पिरचितेतिभावा, अभ्युद्गता चासौ श्रीराजमश्नी मलयगिरी- सुकृता च अभ्युद्गतमुकता बनवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गनमुकृतं यत्र सा तथा, वराभि:या वृत्तिः | प्रधानाभिः रचिताभिः रविदाभिर्वा शालिभधिकाभिः मुश्लिष्टा:-संबद्धा विशिष्ट-प्रधान लह-मनोज्ञ संस्थित-संस्थानं येषां विशिष्टलासंस्थिताः प्रशस्ता:-प्रशंसास्पदीभूता वैयस्तम्भा-वैडूर्यरत्नमयाः स्तम्मा यस्यां सा सथा, वररचितशालभनिका॥८९ ॥ सुश्लिष्टविशिष्टलष्टसंस्थितपशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानापणिकनकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात , नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहु समः-अत्यन्तसमः मुविभक्तो निचितो-निविदो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्नोज्ज्वलबहसमसुका विभक्त (निचित) भूमिभागा, 'इहामियउसभनुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवण लयपउमलयभत्तिचिचा |* खंभुन्गयवरवेइयाभिरामा विज्ञाहरजमलजुगलजंतजुत्ताविच अचीसहस्सयालिणीया रूवगसहस्सकलिया भिसिमीणा भिभि| समीणा चक्खुल्लोयणलेसा मुहफासा सरिसरीयरूवा कंचणमणिरयणधुभियागा नानाविहपंचवण्णघंटापटागपरिमैडियम्गसिहरा धवला मरीइकवर्ष विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणदहरदिन्नपंचगुलितला उपचियचंदणकलसबंदणघटसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउल वावग्यारियमच्छदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फर्पुनीवयारकलिया कालागुरुपवरकुंदुरुकतुरुकधूवडज्झतमघमतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवहिभूया अच्छरगणसंघसंविकिण्णा दिवतुडियसहसंपणादिया सवरयणामया अच्छा जाव पटिख्या इति प्राग्वत । 'सभाए ण' मित्यादि, सभायाश्च सुधर्मायाखिदिशि अनुक्रम [३६] ॥८९॥ marary.orm ~ 181~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy