SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सत्राक [३४] श्रीराजमश्नी 'अच्छा' इत्यादि विशेषणजात माग्वत्, 'महया वासिकछत्तसमाणाई' इति महान्ति-महाप्रमाणानि वापिकाणि-वर्षा- वरवाद मलयगिरी कायकाले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्राप्तानि हे श्रमण ! हे आयुष्मन् !, या दृत्तिः Al'से एएणमटेण' मित्यादि, तदेतेन अर्धेन-अन्वर्थेन गौवम! एवमुच्यते-पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु ययो॥८४॥ तरूपाणि पनानि पावरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति । ०३४ 'पउमवरवेइया णं भंते ! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती उताशाश्वती, आवन्ततया सूत्रे निर्देशः प्राकृतत्वात् किं नित्या उतानित्येतिभावः, भगवानाह-गौतम! स्यात् शाश्वती स्वादशाश्वती, कथंचिन्नित्या कAII यश्चिदनित्या इत्यर्थः, स्यारछन्दो निपातः कथंचिदित्येतदर्थवाची, 'से केणष्टेण' मित्यादि प्रश्नमूत्रं गुगर्म, भगवानाह-गौतम! | और द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव ताचिकमभिमन्यते न पर्यायान, द्रव्यं चान्वयि परिHAI णामित्वात् अन्वयित्वाच सकलकालभातीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैस्तत्चदन्यसमुत्पद्यमानवर्णविशेषरूपैः, एवं al गन्धपर्यायः रसपर्यायैः स्पर्शपर्यायः उपलक्षण मेतत् तत्तदन्यपुर्लविचटनीचटनैश्च अशाश्वती, किमुक्तं भवति-प- ययारितकनयमतेन पर्यायप्राधान्यविचक्षायामशाश्वनी, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वान्, से एएणद्वेण ' मित्याधुपसंहारवाक्यं सुगमै, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-नात्यन्नासत उत्पादो All नापि सतो नाश नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात् , यौ तु दृश्येते पतिवस्तु उत्पादविनाशी मतदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मासर्व वस्तु नित्यमिति, एवं च तन्माचिन्तायां संशयः | ।। ८४॥ दीप अनुक्रम [३४] ~ 171~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy