________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३१-३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति
सूर्यामविमानवर्णन
या वृत्तिः
प्रत सूत्रांक [३१-३२
॥७९॥
क्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कथंभूता ? इत्याह-'सर्वरत्नमयाः सर्वात्मना रत्नमयाः, अच्छा सहा | इत्यादि विशेषणकदम्बकं प्राग्वत् । तेसुण मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिप्रहः, बहूनि इंसासनादीनि आसनानि, तत्र येषामासनानामधो भागे ईसा व्यवस्थिता यथा सिंहासने सिंहाः तानि इंसासनानि, एवं क्रोश्चासनानि गरुडासनानि च भावनीयानि, उन्नवासनानि-चासनानि प्रगतासनानि-निम्नासनानि दीर्घा-|| सनानि-शय्यारूपाणि भद्रासनानि येषामधो भागे पीठिकावन्धः पक्ष्यासनानि येषामधी भागे नानास्वरूपाः पक्षिणः, एवं मक- || रासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामधो भागे दिक्-1 सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रमपासनानां संग्रहणिगाथा-'इसे कोंचे गरुडे उण्णय रपए य दीह भदेय । पक्से |
मयरे पउमे सीह दिसासोस्यि वारसमे ॥१॥ इति,तानि सर्वाग्यपि कथंभूतानीत्यत आह-'सबरवणामयाई त्यादि पाग्वत् । Til'तेसि ण 'मित्यादि, तेषु वनखण्डेषु मध्ये तत्र २ प्रदेशे तस्यैव देशत्य तत्र तत्र एकदेशे बद्दनि 'आलिगृहकाणि' आलि:-वनC स्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदली-1 II गृहकाणि लतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि' इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखा
सिकया अवतिष्ठन्ति, मेक्षणकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य स्वेच्छया II मजनक कुर्वन्ति, 'प्रसाधनगृहकाणि' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भगृहाकाराणि 'मोहणघरा-IAL साइन्ति मोहन-मैथुनसेवा 'रमियं मोहणरयाई' इति नाममालावचनात् तत्पधानानि गृहकाणि मोहनगृहकाणि, वासभव
दीप अनुक्रम [३१-३२]
॥७९॥
Jumstaram.org
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं
सूर्याभविमानस्य वर्णनं
~ 161~