SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक दीप फला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धाणं मुंचंता मुहसेउकेतुबहुला अणेगसगडजाणजुम्मागिल्लिथिल्लिसीयसंदमाणिपडिमोयगा पासाइया दरिसणिज्जा अभिरुवा पडिरूवा' इति परिग्रहः, अस्य व्याख्या-दह मूलानि सुप्रतीतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः, खन्धः-धुई त्वक्-छल्ली शाला:शाखाः प्रवाल:-पालवाहुरः पत्रपुष्पफलबीजानि सुमसिद्धानि, सर्वत्रातिशयेन कचिद् भूग्नि वा मतुष्पत्ययः, 'अणुपुल्वमुजायरुचि लबट्टभावपरिणया' इति आनुपूर्व्या-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाता रुचिराः-स्निग्धतया देदीप्यमानच्छविमन्तः, तथा अत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसूता यथा वर्तुलाः संजाता इति, आनुपूर्वीसुजाताच ते रुचिराश्च आनुपूर्वीसुजातरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति मूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभित्र मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणो व्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्ज्वाधनेनेति व्यामः,वह लवच-1 नात् 'करणे कचिदिति डप्रत्ययः, अनेकनरव्यामः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनो-निविडो विपुला-विस्तीर्णो वृक्षःस्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति?-2 नतेषां पत्रेषु वातदोपतः कालदोपतो वा गडरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथमा एवं नामान्योन्य शाखाप्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरिजातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति, तथा चाह–'अविरलपत्ता' अनुक्रम (३) SANEmirathin JUNE अशोकवृक्षस्य वर्णनं ~ 14~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy