________________
आगम
(१३)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[२८]
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः)
मूलं [२८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
श्री राजश्री मलयगिरी या वृत्तिः
॥ ६३ ॥
Education T
मुनाजालतरुसियहेमजालगवक्खजालखिंखिणी (घंटा) जालपरिखित्ता अब्भुग्गया अभिणिमिट्ठा तिरियसुसंपग्गहिया अहेपन्नगद्धरुवा पन्नगद्धठाणसंटिया सङ्घवयरामया अच्छा जाव पडिरूवा महया महया गतममाणा पत्ता समणाउसो ! तेसु णं णागतए बहवे किन्हसुत्वन्द्रववग्धारितमल्लदामकलावा गील० लोहित-हालिद ० सुकिलसुत्त वट्टबग्घारितमल्लदामकलावा, ते णं दामा तवणिज्जलंबूसगा सुवक्षयरमंडियगा जाव कन्नमणणिव्युत्तिकरणं संदेणं ते पदेसे सबओ समता आपूरेमाणा २ सिरीए अईव २ उसोभेमाणा चिट्ठति । तेसिणं णागदंताणं उबरिं अन्नाओ सोलस सोलस नागदंतपरिवाडीओ पं०, ते णं णागदंता तं चैव जाव महता २ गयदंतसमाणा पन्नत्ता समणाउसो ! तेसु नागदंतसुबहवे रययामया सिक्कगा पन्नत्ता, तेसु णं रययामएसु सिक्कए बहवे बेरुलियामईओ धूवघडीओ पं०, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्क तुरुक्क धूवमघमर्धतगंधुद्धयाभिरामाओ सुगंधवरगंधियातो गंधवट्टिश्याओ ओरालेणं मणुष्णेणं मणहरेण घाणमणणिव्वुइकरेणं गंधेणं ते पदेसे सओ समता जाव चिट्ठति । तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस सालभंजियापरिवाडीओ पन्नताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइट्ठियाओ सुअलंकियाओ णाणाविहरागवसणाओ णाणामल्लपिणद्धाओ मुट्ठिगिज्झसुमज्झाओ आमेलगजमलजुयलवट्टियअभुन्नयपीणर
For Par Use Only
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० २८ स्थाने सू० २७ मुद्रितं सूर्याभविमानस्य वर्णनं
~ 129~
सूर्याभवि
मानकरवर्णनं
स्० २७
॥ ६३ ॥
nary org