SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [१-२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत ल्पावर्णनं सूत्रांक दीप अनुक्रम गमनागमनाभ्यां व्याप्तो महीपतिपयो-राजमागों यस्यां सा तथा, 'अणेगवस्तुरगमत्तकुंजररहपहकरसीयसंदमागीआइण्णजाणजोगा' श्रीराजपनी आमलकअनेकैर्वरतुरगाणां मत्तकुञ्जराणां स्थानां च पहकरैः सङ्घातैः तथा शिधिकाभिः स्यन्दमानीभिर्यानपुंग्यैश्वाकीर्णा-व्याप्ता या सा नथा, मलयागिरी आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात् , तत्र शिविका:-कूटकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणा या वृत्तिः जम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयमसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येत्र, 'विमउलनव- मू०२ ॥३॥ नलिणसोभियजला विमुकुल:-विकसितैर्ननलिनैः कमलैः शोभितानि जलानि यस्यां सा तया, पंडुरवरभवणपंतिपहिया उत्ताणयनयण-17 पिरछणिज्जा' इति सुगम, 'पासाइया' इत्यादि, प्रासादेष भवा प्रासादीया, प्रासादबहुला इत्यर्थः, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात् , तथा आम द्रष्टन प्रति प्रत्येकमभिमुखमतीव चेतादारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा, एतदेव पाचटु-पतिरूपा, प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा ॥१॥ "तीसे ण"मित्पादि, तस्यां णमिति पूर्ववत् आमलकल्पायां नगर्या बहिः उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशाणकोणे इत्पर्धः, दिग्भागे 'अम्बसालवण' इति आत्रैः शालेधातिप्रचुरतयोपलक्षितं यदनं तदाम्रशालवनं तद्योगाचत्यमपि आम्रशालवन, चितेः-लेप्यादिचयनस्य भावः कम्मे चा चैत्यं, जनम इह संज्ञाशब्दत्वात् देवतापतिविम्बे प्रसिद्ध, ततस्तदाश्रयभूतं यदेवताया गृहं तदप्युपचारात् चैत्य, तचेह व्यन्तरायतनं द्रष्टव्यं,12 न तु भगवतामहेतामायतनं, 'होत्य' चि अभवत् , तच्च किंविशिष्टमित्याह-चिरातीते पुराणे यावरछन्दकरणात् 'सदिए किनिए कानाए सच्छत्ते सज्मए' इत्यायौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवरूपं च चैत्यवर्णकमुक्त्वा बनखण्डवक्तव्यता वक्तव्या, सा चैवं-12 से गं अंबसालवणे चेहए एगेणं मइया वणसंडेणं सवओ समंता संपरिक्खिने, से णं वणसंटे किण्हाभासे इत्यादि यावत्पासाइएल Punarayan आमलकल्पानगरी एवं आमशालवन चैत्यस्य वर्णनं ~9~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy