________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१७]
दीप
चेदं व्याख्येयम् , इकारस्तु प्राकृतप्रभवः, 'पोयए इ वा पोतजो-हस्त्यादिः, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात् , 'अंडजे इवा' बोंडजे इवे त्यत्र पाठान्तरे अण्डजं-वस्त्रं कोशिकारकीटाण्डकमभवं बोण्ड-कांसीफलप्रभवं वस्त्रमेव, 'जग्गहिए इ वा अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पम्गहिए वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा
अवग्रहिक-अवग्रहोऽस्यास्तीत्यवग्रहिक-चसतिपीठफलकादिकं औपग्रहिकं वा दण्डकादिकमुपधिजातं, प्रगृहीतं तु प्रकप्राण गृहीतत्वादीपिकमिति, 'जण्णं जण्णं दिसं'ति णङ्कारस्य वाक्यालङ्कारार्थत्याद्यां यां दिशमिच्छन्ति विहर्तमिति शेषः।
'तं 'ति तां तां दिशं विहरन्तीति योगः, 'सुइभूय'त्ति शुचिभूता:-भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः, 'लघुभूय'त्ति अल्पोपधितया गौरवत्यागाच्च, अथवा लघुभूतो वायुस्तद्वत् ये सततविहारास्ते लघुभूताः, 'अणप्पगंधा'। अनल्पग्रन्थाः-बहागमाः अविद्यमानो वा आत्मनः सम्बन्धी अन्थो-हिरण्यादिर्येषां ते तथा, अनर्यग्रन्था या भावधनयुक्ता इत्यर्थः ॥१७॥
तेसि णं भगवंताणं एतेणं विहारेणं विहरमाणाणं इमे एआरूवे अन्भितरबाहिरए तवोवहाणे होत्था, तंजहा-अभितरए छविहे बाहिरएवि छविहे ॥ (सू०१८)॥ है अथ साधुवर्णकः प्रकारान्तरेणोच्यते-सच 'तेसि णमित्यादि से तं भावविउस्सग्गे' इत्येतदन्तः अनशनादितपो
भेदप्रतिपादनपरः सुगम एव, नवरं वाचनान्तरे 'जायामायावित्ति'त्ति संयमयात्रामात्रार्थ वृत्तिः-भक्तग्रहणं यात्रामात्रावृत्तिः 'अदुचरं वत्ति अथापरं पुनरित्यर्थः । तथाऽधिकृतवाचनायाम् 'अभितरएत्ति अभ्यन्तरम्-आन्तरस्यैव शरी
अनुक्रम
[१७]
विविध-प्रकारस्य अनगारस्य वर्णनं --(केवलज्ञानप्राप्ति: योग्य अनगारस्य गुण-वर्णन)
~ 76~