________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१७...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१७]
SCREENAX
दीप
'तेणं कालेण'मित्यादि गमान्तरं व्यक्तं च, नवरं समितिसूत्रे 'आयाणभंडमत्तनिक्खेवणासमिय'त्ति आदाने-ग्रहणे उपकरणस्येति गम्यते, भाण्डमात्रायाः-वस्खाधुपकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्यवस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य च-पात्र विशेषस्य निक्षेपणायां-विमोचने ये समिता:-सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते तथा, 'उच्चारपासवणखेलसिंघाणजालपारिडावणियासमिया' पुरीपमूत्रनिष्ठीवननासिकाश्लेष्ममलपरित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात, 'मणगुत्ते'त्यादि पदत्रयं कण्ठयम् , अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'गुतिदिय'त्ति शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुत्तागुत्तिवियत्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'गुत्तबंभयारित्ति गुप्त-यसत्यादिगुप्तिमब्रह्म-मैथुनविरतिं चरन्ति-आसेवन्त इत्येवंशीला गुप्तब्रह्मचारिणः, 'अममति आभिष्वङ्गिकममेतिशब्दवर्जाः 'अकिंचन'त्ति निर्देव्याः (प्रन्थानम् १०००) वाचनान्तरे 'अकोहे'त्यादीन्येकादश पदानि दृश्यन्ते, तत्र 'अकोहे'त्यादि ४ प्रतीतानि, अत एव 'संत'त्ति शान्ता अन्तर्वृत्त्या 'पसंत'त्ति प्रशान्ताः पहिर्वृत्त्या 'उपसंत'त्ति उपशान्ता उभयतः, अधवा मनःप्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात् प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्ता-निवृत्ताः पापेभ्य, अथवा प्रशमप्रकर्षाभिधानायैकार्थ पदत्रयमिदम् , अत एव 'परिनिबुआ' सकलसन्तापवर्जिताः 'अणासव'त्ति अनाश्रवाः-अविद्यमानपापकर्म
बन्धाः 'अगंध'त्ति अविद्यमानहिरण्यादिग्रन्थाः 'छिन्नसो'त्ति छिन्नशोकाश्छिन्नश्रोतसो वा, छिन्नसंसारप्रवाहा इत्यर्थः, लानिरुबलेव'त्ति उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः, कर्मबन्धहेतुवर्जिता इत्यर्थः, अथ निरुपलेपतामेवोपमानराह-वक्ष्यमा
अनुक्रम [१७]
FarPranamamumony
विविध-प्रकारस्य अनगारस्य वर्णनं --(केवलज्ञानप्राप्ति: योग्य अनगारस्य गुण-वर्णन)
~72~