________________
आगम
(१२)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१५]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... १५] मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तत उपर्युपरि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि ततः पूर्ववदष्टावष्टमानि ततोऽष्टमं षष्ठं चतुर्थं चेति । चतुर्थादीनि चक्रमेणैकोपवासादिरूपाणीति । अत्र चैकस्यां परिपाठ्यां विकृतिभिः पारणकं, द्वितीयस्यां निर्विकृतिकेन, तृतीयायामलेपकृता, चतुर्थ्यां चाचाम्लेनेति । अत्र चैकैकस्यां परिपाठ्यामेकः संवत्सरो मासाः पञ्च दिनानि च द्वादश परिपाटी| चतुष्टये तु संवत्सराः पञ्च मासा नव दिनानि चाष्टादशेति । 'एवमेकावली' कनकावल्यभिलापेनेत्यर्थः, एकावली च | नाम्यत्रोपलब्धेति न लिखिता । 'खुड्डागसी हनिक्कीलियं'ति वक्ष्यमाणमहासिंहनिक्रीडितापेक्षया क्षुलकं सिंहनिक्रीडितंसिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रीडितमित्युच्यते, तद्गमनं चातिक्रान्तदेशावलोकनतः, एवमतिक्रान्ततपःसमासेवनेनापूर्वतपसोऽनुष्ठानं यत्र तत्सिंहनिक्रीडितमिति, तच्चैवम् चतुर्थी ततः षष्ठचतुर्थेऽष्टमपठे दशमाष्टमे द्वादशदशमे | चतुर्दशद्वादशे पोडशचतुर्दशे अष्टादशपोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः पोडशाष्टादशे चतुर्दशपोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति, स्थापना चैवम्
१
९
१।
२३४५६७८९ ४५ ७६५४३२१ अत्र च एकस्यां परिपाव्यां दिनमानम् नवकसङ्कलने द्वे ४५ । ४५ अष्ट१२३४५६७८ ४५ ८७६५४३२ कसङ्कलना चैका ३६ सप्तकसङ्कलनाऽप्येकैव २८ पारणकदिनानि ३३ सर्वाग्रम् १८७, एवं च मासाः ६ दिनानि च ७, चतसृषु परिपाटीष्वेतदेव चतुर्गुणं स्यात्, तत्र वर्षे २ दिनानि २८, तत्र प्रथमपरिपाठ्यां पारणकं सर्वकामगुणितं, द्वितीयस्यां निर्विकृतिक, तृतीयायामलेपकारि, चतुर्थ्यामाचामाम्लमिति । एवं महासिंहनिक्रीडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र यादीनां
Education Internation
विविध प्रकारस्य अनगारस्य वर्णनं - (तपोकर्म आदि अनुसार)
For Pale One
~62~