________________
आगम
(१२)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [११]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [११]
मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तणं से पवित्तिवाजए इमीसे कहाए लडट्टे समाणे हतुचित्तमानंदिए पीइमणे परमसोमणस्सिए हरिसव सविसप्पमाणहियए पहाए कयबलिकम्मे कयको अमंगलपायच्छिते सुडप्पवेसाई मंगलाई बस्थाई पवरपरिहिए अप्पमहग्या भरणा लंकियसरीरे सआओ गिहाओ पडिणिक्खमइ, सआओ गिहाओ पडि|णिक्खमित्ता चंपाए णयरीए मजमज्झेणं जेणेव कोणिघस्स रण्णो गिहे जेणेव बाहिरिया उबद्वाणसाला जेणेव कृणिए राया भंभसारपुत्ते तेणेव उवागच्छ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु | जपणं विजएणं बद्धावेइ २ एवं व्यासी जस्स णं देवाणुपिया दंसणं कंस्वंति जस्स णं देवाणुपिया दंसणं | पीहंति जस्स णं देवाणुपिया दंसणं पत्थति जस्स णं देवाणुपिया दंसणं अभिलसंति जस्स णं देवाशुप्पिया णामगोत्तस्सवि सवणयाए हहतुट्ठजावहिअया भवंति से र्ण समणे भगवं महावीरे पुत्रवाणु - | पुचि चरमाणे गामाणुग्गामं दूइजमाणे चंपाए णयरीए उवणगरगामं उवागए चंप णगरिं पुण्णभदं वेइअं | समोसरिडं कामे, तं एभ णं देवाणुप्पियाणं पिअट्टयाए पिअं णिवेदेमि, पिअं ते भव ॥ ( सू० ११ ) ॥ . ततोऽनन्तरं, 'ण' मिति वाक्यालङ्कारे, 'से' इति असौ 'प्रवित्तिवाउए' त्ति प्रवृत्तिव्यावृतो भगवद्धातव्यापारवान् 'इमीसे | कहाए ति अस्यां भगवदागमनलक्षणायां वार्तायां 'लट्ठे समाणे'त्ति उधार्थः सन् प्राप्तार्थः सन् विज्ञः सन्नित्यर्थः, 'हतुचित्तमाणंदिए'त्ति हृष्टतुष्टम् अत्यर्थतुष्टं दृष्टं वा विस्मितं तुष्टं च-तोपवञ्चित्तं मनो यत्र तत्तथा तत् दृष्टतुष्टचित्तं
१ क्रियापदस्याद्विलक्षणाङ्केन तस्यैव पूर्वकाल कृदन्तता ज्ञेयेति लिखनशैली, कचित्तु अग्रे 'ता' इति लिखनामपि,
Ja Eucation Internationa
For Park Use Only
~ 48~
ora