________________
आगम
(१२)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम [१०]
“औपपातिक”
-
मूलं [... १०]
मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Eucation internation
उपांगसूत्र-१ (मूलं+वृत्तिः)
सुकुमालकोमलतले अट्टसहस्सवरपुरिसलक्खणघरे नगनगरमगरसागरच कैक वरंक मंगलंकियचलणे विसिरूवे हुयवह निद्धूमजलियतडितडियतरुणरविकिरणसरिसतेए अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमरागदोसमोहे निग्गंधस्स पवयणस्स देसए
भगवंत- महावीरस्य परिचयः
'झसोदरे' त्ति व्यक्तं । 'सुकरणे' शुचीन्द्रियः । 'झपोदरपद्मविकटनाभि' इति पाठान्तरं । 'गङ्गावत्तकपयाहिणावत्ततरंगभंगुर रविकिरणतरुणवोहियअको सायं तपड मगंभीरवियडणाहे 'गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्गैरिव वीचिभिरिव भङ्गरा च-भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैबधितं स्पृष्टं अकोसायंतति-विकाशीभवद् यत्पद्मं तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा । 'साहयसोणंद मुसलदप्पणणिक रियवर कणगच्छरुसरिसव रवरवलियमज्झे' साहयत्ति संहतं संक्षिसमध्यं यत्सोणंद-त्रिकाष्ठिका मुशलं च प्रतीतं दर्पणकश्य- आदर्शकदण्डो निगरियत्ति सारीकृतं यद्वरकनकं तस्य यः त्सरुः खङ्गमुष्टिः स चेति द्वन्द्व, तैः सदृशो वरवज्र इव वलितः क्षामो मध्यो- मध्यभागो यस्य स तथा । 'पमुइयवरतुरयसीवर वडियकडी' प्रमुदितस्य - रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव व प्रतीतस्य वर्तिता-वृत्ता कटीनितम्बदेशो यस्य स तथा, पाठान्तरे तु 'पमुइयवरतुरगसीह अइरेगवट्टियकडी' त्ति दृश्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कव्याः सकाशादतिरेकेण अतिशयेन वर्तिता वृत्ता कटी यस्य स तथा । 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः - सङ्गतत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसत्थवरतुरगगुज्झदेसे' व्यक्तं च । 'आइण्णहउच्च निरुबलेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति । 'वरवारण
For Parts On
~ 42~