________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
तिकम्
"१७
सूत्रांक
[१०]
दीप
सलकवोलदेसभाए' पीनौ-अकृशौ यतो मांसलौ-समांसौ कपोलो-गण्डौ तयोस्तावेव वा मुखस्य देशरूपी भागी यस्य स श्रीवीरव. तथा । 'आणामियचावरुइलकिण्हन्भराइतणुकसिणणिद्धभमुहे' आनामितम्-ईपन्नामितं यच्चापं-धनुस्तद्वद्रुचिरे-मनोज्ञे || | कृष्णाभ्रराजीव-कालिकमेघरेखेव तनुके कृष्णे-काले स्निग्धे च-सुच्छाये भुवी-नेत्रावयवविशेषौ यस्य स तथा, वाच
खू०१० नान्तरे तु दृश्यते 'आणामियचावरुइलकिण्हदभराइसंठियसंगयआययसुजायभमुए आनामितचापवद्रुचिरे कृष्णाराजीवच्च संस्थिते-तसंस्थानवत्यो सङ्गते-उचिते आयते-दीर्घे सुजाते-सुनिष्पन्ने ध्रुवौ यस्य स तथा । 'अवदालियपुंडरीयण| यणे' अवदालित-रविकरैर्विकासितं यत्पुण्डरीकं-सितपद्मं तद्वन्नयने यस्य स तथा, अत एव 'कोआसिअधवलपत्तलच्छे ol कोकासियत्ति-पद्मवद्विकसिते धवले च कचिद्देशे पत्रले च-पक्ष्मवत्यौ अक्षिणी-लोचने यस्य स तथा । 'गरुलायतउज्जु
तुंगणासे' गरुडस्येवायता-दीर्घा ऋज्वी-अवका तुङ्गा-उन्नता नासा-नासिका यस्य स तथा । 'उअचिअसिलपवालबिंत्रफलसण्णिभाहरोहे' उअचिअत्ति-परिकर्मितं यच्छिलारूपं प्रवालं विदुममित्यर्थों, बिम्बफल-गोल्हाफलं तयोः सन्निभःसदृशो रक्ततया उन्नतमध्यतया च अधरोष्ठः-अधस्तनदन्तच्छदो यस्य स तथा । 'पंडुरससिसअलविमलणिम्मलसंखगोक्खीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरम्-अकलकं यच्छशिशकलं-चन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः | गोक्षीरफेने च प्रतीते कुन्द-पुष्पविशेषः उदकरजश्च-तोयकणा मृणालिका च-विशिनी तद्वद्धवला दन्तश्रेणियस्य स ॥१७॥ तथा। अखण्डदन्ते सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते धनरदनः, 'सुणिद्धदंतेत्ति व्यक्तं, 'सुजायदंते' सम्यगनिष्पन्नदन्तः 'एगदंतसेढीविव अणेगदंते' एकस्य दन्तस्य श्रेणिः पतिर्यस्य स तथा, स इव परस्परानुपल-18
अनुक्रम [१०]
जा
भगवंत-महावीरस्य परिचय:
~37~