________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
औपपा
तिकम्
प्रत सूत्रांक
९॥
दीप अनुक्रम
भाणियचो जाव सिबियपविमोवणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, ते णं तिलया अशोवृक० जाव णंदिरुक्खा अण्णेहिं पहर्हि पउमलयाहि णागलयाहिं असोअलयाहिं चंपगलयाहिं चूयलयाहिं वण-||
सु०४ लियाहि वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सचओ समंता संपरिखिसा, ताओ णं 81 पउमलयाओ णिचं कुसुमियाओ जाव वडिंसयधरीओ पासादीयाओ दरिसणिजाओ अभिरूवाओद
पडिस्वाओ ॥ (सू०४) Pal सोऽशोकबरपादपः अन्यैर्बहुभिस्तिलकैलकुचैइछत्रोपैः शिरीषैः सप्तपण:-अयुक्छदपर्यायैरयुक्पत्रनामकः दधिपणैः |
लो]ः धवैः चन्दनैः-मलयजपर्यायैरर्जुनैः ककुरापर्यायैः नीपैः कदम्बैः कुटजैः-गिरिमल्लिकापर्यायैः सव्यः पनसैर्दाडिमैः |
शालैः-सर्जपर्यायस्तालैः-तृणराजपर्यायैः तमालैः प्रियकैः-असनपर्यायैः प्रियङ्गुभिः-श्यामपर्यायैः पुरोपगैः राजवृक्षः नन्दिFoll वृक्ष-रूदिगम्यः सर्वतः समन्तात् सम्परिक्षिप्त इत्यादि सुगममापद्मलताशब्दादिति । 'पउमलयाहि ति पद्मलताः-स्थलकम
लिन्यः पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लता:-तनुकास्त एव, स्त्राशोका-कोली चूतः-सहकारः वन:पीलुकः, वासन्तीलता अतिमुक्तकलताश्च यद्यप्येकार्थी नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा-प्रियङ्गः । का शेषलता रूदिगम्याः, इह लतावणेकानन्तरमशोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते-'तस्स णं असोगवरपायवरस उवरि ॥९ बहवे अडअट्ठमंगलगा पण्णत्ता' अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टावित्ति वृद्धा, अन्ये त्वष्टाविति सझ्या, अष्टमङ्गलका-15 नीतिं च संज्ञा । 'तंजहा-सोवस्थिय १ सिरिवच्छ २ नंदियाक्त्त ३ वद्धमाणग ४ भद्दासण ५ कलस ६ मच्छ ७
अशोकवृक्षस्य वर्णनं
~214