________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अम्मडा.
प्रत
स०४०
सूत्रांक
[४०]
दीप अनुक्रम
औपपा- जमाणे'त्ति परिवन्धमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्त, 'परंगिजमाणे त्ति परयमाणः चङ्गम्यमाणः, एतेषां च || तिकम् संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निवाघाय'ति निर्वातं निन्यांघातं च यद्भिरिकन्दरं तदालीन इति । अथा
|धिकृतवाचना 'साइरेगढ़वरिसजायगं'ति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 'अत्यत्ति अर्थतो व्याख्यानतः ॥१०२॥
'करणओ यत्ति करणतः प्रयोगत इत्यर्थः । 'सेहावेहिति'त्ति सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यतिअभ्यास कारयिष्यति 'विनयपरिणयमेत्ते'त्ति क्वचित्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च-बुख्यादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुझ्यादिपरिणामस्याभिनयत्वख्यापनपरः, 'नवंगसुत्तपडिवोहिए'त्ति नवाङ्गानि
द्वे श्रोत्रे द्वे नेत्रे द्वे घ्राणे एका च जिह्वा वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादब्यक्तचेतनानि प्रतियोधिलि|| तानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यहारभाष्ये-'सोत्ताई नव सुत्ताई' इत्यादि, 'हयजो
हीत्ति हयेन-अन्धेन युध्यत इति हययोधी एवं रथयोधी वाहुयोधी च, 'बाहुप्रमदी ति बाहुभ्यां प्रमृहातीति बाहुप्रमदी 'वियालचारी'त्ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थे ति अत्यर्थं भोगानुभवनसमर्थः, 'यो सजिहिति'त्ति न सङ्ग-सम्बन्धं करिष्यति 'णो रजिहिति'त्ति न राग-प्रेम | भोगसम्बन्धहेतुं करिष्यति 'नो गिझिहिति'त्ति नाप्राप्तभोगेप्वाकाङ्क्षां करिष्यतीति णो अग्झोववजिहिति'त्ति नाध्युपपत्स्यते-नात्यन्तं तदेकाग्रमना भविष्यतीति 'से जहाणामए'त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति|
१ श्रोत्रादीनि नव मुप्तानि.
[१०]
॥१०॥
अंबड-परिव्राजकस्य कथा
~207~