________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[३८]
दीप अनुक्रम [४४]
औपपा-जलवासिणो बेलवासिणो रुक्खमू लिआ अंबुभक्विणो वाउभक्खिणो सेवालभविखणो मूलाहारा कंदातिकम्
हारा तयाहारा पत्ताहारा पुष्फाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेअकढि॥९ ॥
णगायभूया आयावणाहिं पंचम्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं कंठसोल्लियंपिक अप्पाणं करेमाणा बहुई। बासाई परियाय पाउणति बहई वासाई परियायं पाउणित्ता कालमासे कालं किच्चा उकोमेणं जोइसिएसु देवेसु | देवत्ताए उववत्तारो भयंति, पलिओवर्म वाससयसहस्समभहि अंठिई, आराहगा?, णो इणढे समढे १०।। . 'गंगाकूलग'त्ति गङ्गाकूलाश्रिताः 'वानप्पत्थ'त्ति वने-अटच्या प्रस्था-प्रस्थान गमनमवस्थानं वा वनप्रस्था सा अस्ति | |येषां तस्यां वा भवा वानप्रस्था:-'ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे येवभूततृतीयाश्रमवर्तिनः 'होत्तिय'त्ति अग्नि-10 होत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिणः 'कोत्तियत्ति भूमिशायिनः 'जन्नईत्ति यज्ञयाजिनः 'सहइति श्राद्धाः 'थालईत्ति | गृहीतभाण्डाः 'हुंवउत्ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मजकत्ति उन्मजनमात्रेण ये सान्ति संमज्जगत्ति उन्मजनस्यैवासकृत्करणेन ये सान्ति 'निमजकत्ति स्नानार्थ निमन्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल'त्ति: मृत्तिकादिघर्षणपूर्वकं येऽहं क्षालयन्ति 'दक्षिणकूलगत्ति यैर्गङ्गाया दक्षिणकूल एव वस्तब्यम् 'उत्तरकूलग'त्ति उक्तविपरीताः 'संखधमग'त्ति शङ्खध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग'त्ति ये कूले स्थित्वा शब्द कृत्वा भुञ्जते 'मियलुद्धय'ति प्रतीता एव, 'हत्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'उडुंडग'ति ऊद्धीकृतदण्डा ये सञ्चरन्ति 'दिसापेक्खिणोत्ति. उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति
॥९
॥
L-30-35
~ 183~