________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
5AE%ESSA
[३१]
दीप अनुक्रम
पिच्छी जडिणो य हासकिड्डा य । दवकारा चटुकारा कंदप्पिय कोछुइयगाहा ॥२॥ गायंता वायंता नचंता तह हसंत । 3 हासिंता । साता राता आलोय जयं पर्जता ॥३॥" * तयाऽणतरं जच्चाणं तरमल्लिहायणाणं हरिमेलामउलमल्लियच्छाणं चुचुच्चियललिअपुलियचलचवलचंचल- & गईणं लंघणवग्गणधावणधोरणतिवईजइणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं मुहभंडगउच्चूलग-1 थासगअहिलाणचामरगण्डपरिमंडियकडीणं किंकरवरतरुणपरिग्गहिआण अडसयं वरतुरगाणं पुरओ अहाणुपुरबीए संपडियं । तयाऽणंतरं च णं ईसीदताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालघवलदंताणं : कंचणकोसीपविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अहसयं गयाणं पुरओg * अहाणुपुब्बीए संपहियं । तयाऽणंतरं सच्चत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघो-ट
साणं सखिखिणीजालपरिक्खित्ताणं हेमवयचित्ततिणिसकणकणिजुत्तदारुआणं कालायसमुकयणेमिजंतक-12 म्माणं सुसिलिहवत्तमंडलधुराणं आइपणवरतुरगसुसंपउत्ताणं कुसलनरच्छेअसारहिसुसंपग्गहिआणं बत्तीMसतोणपरिमंडिआणं सकंकडवडेंसकाणं सचावसरपहरणावरणभरिअजुडसजाणं असर्य रहाणं पुरओद
अहाणुपुव्वीए संपष्टियं । तयाऽणंतरं च णं असिसत्तिकोततोमरसूललउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुब्बीए संपडि।
[३१]
GE
SARERatunintennational
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~142~